Kauṭilyakathāsāraḥ / Mudrārākṣāsakathāsāraḥ
Manuscript No.
T0483
Title Alternate Script
कौटिल्यकथासारः / मुद्राराक्षासकथासारः
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Bad and injured
Manuscript Extent
Complete
Folios in Text
38
Folio Range of Text
1 - 38
Lines per Side
20
Folios in Bundle
38+2=40
Width
21 cm
Length
33 cm
Bundle No.
T0483
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras. R 6648. There are two transcripts namely T 0482 and T 0483 are kept together in a single bundle. The whole text is written in poetry form. There are 2 extra pages at the beginning of the text that contain the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥ kauṭilya kathāsāraḥ॥ ॥ hariḥ śrīgaṇapataye namaḥ। avighnam astu॥ svabhāva mahitair veṣaiḥ puṣṇan vibudhasaṃmadam। khyāpito gīrbhiragryābhiḥ śrīmārānnārāyaṇo jayet॥ buddhireva jayatyekā puṃsaḥ sarvārthasādhanī। yadbalādeva kiṃ kiṃ na cakre cāṇakya bhūsuraḥ॥
Manuscript Ending
Page - 38, l - 14; tulyārthaṃ tulyasāmarthyaṃ marmajñaṃ vyavasāyinam। ardharājyaharaṃ bhṛtyaṃ yo na hanyāt sa hanyate॥ atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭate śrīḥ। sā strī svabhāvādasahā bharasya tayordvayoranyataraṃ jahāti॥ mudrārākṣasakathā sāro'yaṃ samāptaḥ। śubham astu। karakṛtam aparādhaṃ kṣantumarhanti santaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001027
Reuse
License
Cite as
Kauṭilyakathāsāraḥ / Mudrārākṣāsakathāsāraḥ,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373612