Sadācārasmṛtivyākhyā
Manuscript No.
T0485
Title Alternate Script
सदाचारस्मृतिव्याख्या
Language
Script
Commentary Alternate Script
आह्निककौस्तुभ
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
97
Folio Range of Text
1 - 97
Lines per Side
20
Folios in Bundle
97+1=98
Width
21 cm
Length
33 cm
Bundle No.
T0485
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 453 C. There is an extra page at the beginning of the text that contains the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥ sadācārasmṛti vyākhyā॥ śrīgurubhyo namaḥ। śrīgaṇeśāya namaḥ। hariḥ om। vyāsaṃ māramaṇaṃ natvā gurūn paragurūnapi। vyākhyāṃ kariṣye pramitāṃ sadācārasmṛteraham॥ sadācārasmṛtivyākhyā rūpeṇāhnika kaustubhī। viracyate svadhīśuddhyai śrīnivāsākhya sūriṇā॥ atha kaliyugāvatīrṇa dānavaprasañjita durmanadhvānta nirāsāyātiviśadajñānaloka pravartanāya ca sākṣānmukhya vāyureva bhuvi gṛhīta manuṣyavigrahaḥ śrīmadānandatīrthācārya sūryaḥ sarvasakarmasu bhagavadarpaṇasahakṛtatā vidheya sadācārasmṛtyākhyaṃ granthaṃ cakāra।
Manuscript Ending
Page - 97, l - 4; prītosimāpate vyāsa yadi kenāpi karmaṇā। kuru māṃ madhvaśāstrasya sadā vṛttirataṃ harau। vedavyāsasya satkaṇṭhe gurvārādhya padaḥ sadā। bhāsatāṃ ratnamālābhas tvayamahnika kaustubhaḥ॥ ॥ iti śrīmadānandatīrtha bhagavatpādācāryaviracitasya sadācārasmṛti granthasya vivaraṇe śrīmadyādavācārya pūjyapāda śiṣyeṇa śrīnivāsena viracite āhnika kaustubhe brahmakarmajātaṃ saṃpūrṇam॥ ॥ śrīkṛṣṇārpaṇam astu। śrīmadhveśārpaṇam astu। śrīmatsatyasaṅkalpaśrīmatsatyaparāyaṇagururvantargataśrīlakṣmīveṅkaṭeśaḥ prīyatām॥
Catalog Entry Status
Complete
Key
transcripts_001029
Reuse
License
Cite as
Sadācārasmṛtivyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373614
Commentary