Bhāṭṭasaṅgraha
Access PDF
Manuscript No.
T0491A
T0491B
Title Alternate Script
भाट्टसङ्ग्रह
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
870
Folio Range of Text
1 - 420, 1 - 450
Lines per Side
20
Folios in Bundle
870+3=873
Width
21 cm
Length
33 cm
Bundle No.
T0491A
T0491B
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 801. The whole text covers two bundles of the transcripts. The second volume of the transcript contains a content list the same volume at the beginning of the text
Manuscript Beginning
Part - A, Page - 1, l - 1; ॥ bhāṭṭasaṃgrahaḥ॥ ॥ śrīrāghavendrakṛtaḥ॥ - - - śāstrapraṇayanātha bhagavān jaiminiḥ। tatrādhyāyāḥ dvā - - - dāḥ sahasramadhikaraṇānīti prasiddhiḥ। evamati - - - kaina śāstra - - - nenārambhaṇīyatva samarthanārthamidam ādijaṃ sūtraṃ - athāto dharmajijñāseti। atra adhyayanavidhivākyaṃ vicāryate liṅ loṭ tavyapratyaya leṭām anyatamayuktaṃ vākyaṃ vidhivākyam ityucyate।
Manuscript Ending
Part - B, Page - 450, l - 4; caturthākaraṇe ca nirdiśāt। anvāhārye ca darśanāditi sūtracatuṣṭaye cāneka liṅgānyapi bhāṣye darśitāni। tasmād brāhmaṇānāmevārtvijyam iti॥ yadārādhanarūpāṇi karmāṇi nikhilānyapi। tadbrahma me prasannaṃ syād anayā karma cintayā॥ bhāṣyavārtikaṭīkādi nānā gūḍhāvamarśinā। rāghavendreṇa yatinā kṛto'yaṃ bhāṭṭasaṃgrahaḥ॥ ॥ iti śrībhāṭṭasaṅgrahe sarvatantrasvatantra sudhīndragurupādaśiṣya rāghavendrayati kṛte dvādaśādhyāyasya caturthaḥ pādaḥ।
Catalog Entry Status
Complete
Key
transcripts_001048
Reuse
License
Cite as
Bhāṭṭasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373633