Śaivapaddhati
Manuscript No.
T0492
Title Alternate Script
शैवपद्धति
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
[Incomplete]
Folios in Text
114
Folio Range of Text
1 - 114
Lines per Side
20
Folios in Bundle
114+12=126
Width
21 cm
Length
33 cm
Bundle No.
T0492
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 67583. There are 12 extra pages
Manuscript Beginning
Page - 1, l - 1; ॥ hariḥ om॥ ॥ śaivapaddhati॥ - - - vadanamacintyaṃ tīkṣṇadantaṃ tri - - - - - - ṣaṭpūtarūpaṃ purāṇam। amaravarasupūjyaṃ raktavarṇaṃ suketuṃ paśupatisuramīśaṃ vighnarājaṃ namāmi॥ kalyāṇirūpe kamaleśavandye naleśakānte jananī bhavanti। prāṇeśvarī te satataṃ bhajehaṃ āyuśca vidyāñca śubhaśca dehi॥ vāṇī tatpativiṣṇusahasrarucirāṃ pitthaśśikhaṇḍīpitaṃ mā drauṇīr gautamakumbhasaṃbhavanalobhojaḥ kaliṅgādhipaiḥ।
Manuscript Ending
Page - 114, l - 11; likhet cakrasyāṣṭadikṣu aṣṭadigbījameva ca। tadagre sādhyanāmañca dhruva cakraṃ prakīrtitam। pradakṣiṇena prāgādi vilikhetsāvadhānataḥ। klāmityādi likhet koṇe likhet śaravaṇabhavā। śrāṃ sramityādi ṣaṭsandhi vaśaṃkuru likhet। śrīcandane likhet dvayantraṃ sahasraṃ pūjayet manum। lalāṭe dhārayet gandhaṃ sarvarājavaśaṃkaram।
Catalog Entry Status
Complete
Key
transcripts_001049
Reuse
License
Cite as
Śaivapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373634