Mahābhāṣyasiddhāntaratnaprakāśa
Access PDF
Manuscript No.
T0498A
T0498B
T0498C
Title Alternate Script
महाभाष्यसिद्धान्तरत्नप्रकाश
Subject Description
Language
Script
Scribe
V. Krishnamachari
Date of Text
15/04/1969
Date of Manuscript
1969
Material
Condition
Bad and injured
Manuscript Extent
Complete
Folios in Text
1485
Folio Range of Text
1 - 1485
Lines per Side
21
Folios in Bundle
1485
Width
21 cm
Length
33 cm
Bundle No.
T0498A
T0498B
T0498C
Miscellaneous Notes
Copied from a MS belonging to Central Library, Baroda, No. 11203. It contains 771 folios and 12 lines per each folio, and it is of 33.3 x 13 cm. The whole text is split into three bundles
Manuscript Beginning
Page - 1, l - 1; mahābhāṣyasiddhāntaratnaprakāśaḥ॥ ॥ śrīgaṇeśāya namaḥ॥ śivaṃ śivapradaṃ nityaṃ rāmaṃ ramayatāṃ varam। indrapramukhadeveśaṃ sarasvatyāśrayaṃ bhaje॥ nṛsiṃhaṃ prasannaṃ ramāliṅgitāṅgaṃ sudhādhāranīhārapāṭīrakāntim। sadāhṛtsaroje smaran bhāvayiṣye mahābhāṣyasiddhāntaratnaprakāśam॥
Manuscript Ending
Page - 1485, l - ?; vasavyairiti yatpratyaye nipātyate tṛtīyā bahuvacanaviṣaye bahubhiriti padasamabhivyāhāre। evaṃ agniriśevasavyasyetyatrohanīyam। svārthavijñānāditi। vasoriyogaṃ vibhajya svārtho yatpratyayavidhānāt siddheḥ nantaravārtikadvayaṃ na kartavyam iti bhāvaḥ। tena prayogāṃtaramapi siddhyatītyāha। vasavyāḥ pāṃtviti॥ iti śrīmatparamahaṃsaparivrājakācāryahariharendrabhagavatpūjyapādaśiṣyaśrīśivarāmendrasarasvatīyogīndraviracite mahābhāṣyasiddhāntaratnaprakāśe caturthasyādhyāyasya caturthe pāde prathamamāhnikam॥ pādaścādhyāyaśca samāptaḥ॥ śrīḥ śrīḥ॥
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_001070
Reuse
License
Cite as
Mahābhāṣyasiddhāntaratnaprakāśa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373655