Rāghavayādavīya
Manuscript No.
T0511
Title Alternate Script
राघवयादवीय
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Text
11/12/1972
Date of Manuscript
1972
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
24
Folio Range of Text
1 - 24
Lines per Side
20
Folios in Bundle
24+2=26
Width
21 cm
Length
33 cm
Bundle No.
T0511
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras. R 135. This text is copied from the two manuscripts namely R 135 and R 3137. In this transcript pages like 1-12 are the copy of the manuscript of R135 and pages like 13 - 24 are the copy of the manuscript of R 3137. Transcripts T 0511 and T 0512 are kept together in one bundle
Manuscript Beginning
Page - 1, l - 1; ॥ rāghavayādavīyam॥ atha sāgaram atikrāntavantaṃ hanūmantaṃ rāmaḥ punaḥ prāptavān। sa ca hanūmān rāmaṃ prati tvayyatipremavatī sītā tvadāgamana pratīkṣā vartata iti jagāda cetyānulomyena darśayantaṃ prātilomyena pārijātagrahaṇa nirodharūpāparādhena śatrubhāvaṃ bhajantaṃ mahendraṃ kṛṣṇo yuddhena praticikṣepeti prayāntaṃ ślokamāha - sāgareti।
Manuscript Ending
Page - 24, l - 11; asaṃsāranaraḥ saṃsārarahitapuruṣaḥ śrīkṛṣṇaḥ modimānasayā ānandayukta cittayā devyā satyabhāmayā saha āmarāgamadhāmarāḥ āmaraḥ devasambandhī-agamaḥ vṛkṣaḥ tasmāddhāmajanmayasya saḥ āmarāgamadhāmā pārijātajanyaḥ rāḥ svarṇaṃ yasya tathoktaḥ। ā abhūditi śeṣaḥ। hi śabdaḥ prasiddhidyotakaḥ। dhāma janma prabhā sthāna prabhāva sukha sadmasviti ratnamālā॥ 64॥ mahīyutā suhṛtvena khyātau satyānusāriṇau। dītyetāṃ hṛdaye nityaṃ devau rāghavayādavau॥ hariḥ oṃ śubham astu ityātreya veṃkaṭāryayajvanaḥ kṛtiṣu yādavarāghavīyaṃ saṃpūrṇam॥
Catalog Entry Status
Complete
Key
transcripts_001092
Reuse
License
Cite as
Rāghavayādavīya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373677