Nārāyaṇīvilāsa

Metadata

Bundle No.

T0512

Subject

Sāhitya, Nāṭaka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001093

License

Type

Manuscript

Manuscript No.

T0512

Title Alternate Script

नारायणीविलास

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Text

11/12/1972

Date of Manuscript

1972

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

16

Folio Range of Text

1 - 16

No. of Divisions in Text

5

Title of Divisions in Text

aṅka

Lines per Side

20

Folios in Bundle

55

Width

21 cm

Length

33 cm

Bundle No.

T0512

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 12536 and D 12537. Though it is the duplicate of the same text, GOML had given two Nos. D 12536 and D 12537 (it is treated as one bundle in IFP T 0512)

Manuscript Beginning

Page - 1, l - 1; ॥ nārāyaṇīvilāsam॥ avighnam astu - oṃkārātmakamabhyupaiti paramaṃ yatsaccidānandatāṃ kāruṇyādamṛtāya yat sumanasāṃ sārasvataḥ kalpate। svairaṃ dīvyati durhrado damayituṃ saṃmohayan māyayā tadvacchrīdharaṇīsametamavatāṃ nārāyaṇākhyaṃ mahaḥ॥ (nāṃdyante) sūtradhāraḥ - (nepathyaṃ prati) ārye āgamyatām। (praviśya) naṭī - aṃ a e sa saṃ hi।

Manuscript Ending

Page - 16, l - 5; brahmādayaḥ - ataḥparamapi kimanyadasti। pratyāpanna padānām āyuṣyaṃ dattam amṛta masmākam। tribhuvanahitāya nītāḥ pratiharati masurāśca yadvibho bhavatā॥ tathāpyevam astu (bharatavākyam) eṣavīro virūpākṣaḥ śeṣasāreṇa bāhunā। eka chatrīkaro (tve)nāṃ bhūtadhātrī nayonnataḥ॥ [iti niṣkrāntāḥ sarve] pañcamoṃkaḥ hariḥ oṃ। śubham astu। śrīrāmajayam॥

Catalog Entry Status

Complete

Key

transcripts_001093

Reuse

License

Cite as

Nārāyaṇīvilāsa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373678