Śivadharma
Manuscript No.
T0514
Title Alternate Script
शिवधर्म
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
153
Folio Range of Text
1 - 153
No. of Divisions in Text
12
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
153
Width
21 cm
Length
33 cm
Bundle No.
T0514
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 66015
Text Contents
1.Page 1 - 6.śivabhaktiprabodhakonāma (prathama'dhyāya).
2.Page 6 - 8.puṇyavākyanām (dvitīyo'dhyāya).
3.Page 8 - 18.liṅgotpattirnāma (tṛtīyo'dhyāya).
4.Page 18 - 24.prāsādavidhirnām (caturtho'dhyāya).
5.Page 24 - 47.śivārcanadravyavidhi (pañcamo'dhyāya).
6.Page 47 - 76.śāntyadhyāya (ṣaṣṭādhyāya).
7.Page 76 - 88.pūjādharma (saptamo'dhyāya).
8.Page 89 - 102.śivapradānam (aṣṭamo'dhyāya).
9.Page 102 - 104.śivaliṅgamahimā (navamo'dhyāya).
10.Page 104 - 126.vratopavāsagodānavidhi (daśamo'dhyāya).
11.Page 126 - 138.śivāśramācāravidhi (ekādaśo'dhyāya).
12.Page 138 - 153.śivabhaktamahimā (dvādaśo'dhyāya).
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śivam astu॥ ॥ avighnam astu॥ ॥ śivadharmam॥ vāgīśādyās sumanasa - - - rthānāmupakrame। yaṃ natvā kṛtakṛtyāsyus taṃ namāmi gajānanam॥ gurave sarvalokānāṃ bhiṣaje bhavarogiṇām। nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ॥ sarvākāramaśeṣasya jagatssarvadā śivam। gobrāhmaṇanṛpāṇāñca śivaṃ bhavatu sarvadā।
Manuscript Ending
Page - 152, l - 19; oṃ mahādevāya candramūrtaye namaḥ। oṃ bhīmāyākāśamūrtaye namaḥ। oṃ bhargāya sūryamūrtaye namaḥ। mūrtīyaryo pūryādikramayogataḥ। īśātyāntāḥ prayojyāssyuḥ tābhyaḥ pūjāṃbhapūjanam। iti śrīśivadharmaśāstre nandikeśvaraprokte śivabhaktādya - - - vaśākhā nāma dvādaśodhyāyaḥ॥ adhyāyaiḥ śivadharmoyaṃ bhūtaidvādaśabhiḥ śubhaiḥ saṃvatsaro yathā māsaiḥ nānāvidhaphalapradaiḥ॥ śrīsāmbasadāśivāya parabrahmaṇe namaḥ। karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ śrījñānaprasūnāmbāsametaśrīkālahastīśvara svāmine namaḥ। śrīkālahastīśvara sthita nivāsinaḥ śrīdharmaśiva putraḥ paraśurāmagurukkalur nāmadheyaḥ śivadharmaśāstrapūraṇa likhitam॥ dvādaśodhyāyaḥ ॥ samāptaḥ॥ ॥ śrīsāmbasadāśivārpaṇamastu॥ kharasaṃvatsaraṃ māghamāsaṃ navamī śukravāsaraṃ dinam॥
Catalog Entry Status
Complete
Key
transcripts_001095
Reuse
License
Cite as
Śivadharma,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373680