Siddhāntasārāvali
Manuscript No.
T0519
Title Alternate Script
सिद्धान्तसारावलि
Subject Description
Language
Script
Scribe
S. Nagaraja Rao Bhasker
Date of Manuscript
30/11/1973
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
580
Folio Range of Text
1 - 580
Lines per Side
20
Folios in Bundle
580
Width
21 cm
Length
33 cm
Bundle No.
T0519
Miscellaneous Notes
Copied from a MS belonging to Candrasekara Gurukkal of Tirukkalukkundram
Manuscript Beginning
Page - 1, l - 1; ॥ śrīḥ॥ hariḥ oṃ। śubham astu॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ sarasvatyai namaḥ। otaṃ yena jagaccarācaramidaṃ protaṃ ca sarvaṃ sadā cyotante paśavo'pi pāśanikarādyarghya prasādena tat। omityādimanuccaradhvanigataṃ jyotiṣyatāṃ dyotakaṃ vyomavyāpi paraṃ śivākhyamakalaṃ jyotiḥ prapadye dhiyā॥
Manuscript Ending
Page - 580, l - 11; avyājagātram anukūlataraṃ kalatraṃ veśma praśastavibhavaṃ niśitā ca vidyā। śreṣṭhaṃ kalaśaramakāla gatissamarthaḥ śambhoḥ kaṭākṣa pariṇāma vibhūtireva॥ maṇḍale karmanā sākṣitvena kalaśe - - - rakṣakatvena vahnau homādikarmatvena śiṣye pāśavimocakatvena ācārye anugṛhītatvena
BIbliography
Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972, periodical, in 4 volumes from 17-20
Catalog Entry Status
Complete
Key
transcripts_001100
Reuse
License
Cite as
Siddhāntasārāvali,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373685