Āgamavacanasaṅgraha

Metadata

Bundle No.

T0520

Subject

Śaiva, Śaivasiddhānta, Āgamavacana

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001101

License

Type

Manuscript

Manuscript No.

T0520

Title Alternate Script

आगमवचनसङ्ग्रह

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

200

Folio Range of Text

1 - 200

No. of Divisions in Text

214

Lines per Side

20

Folios in Bundle

200+8=208

Width

21 cm

Length

33 cm

Bundle No.

T0520

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal of Tirukkalikkundram. There are 8 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1.śivakṣetranirṇayavacanam.
2.Page 1.pratiṣṭhāsthāpanavacanam.
3.Page 1 - 2.śivaliṅgavacanam.
4.Page 2.śivaliṅgabhinnavacanam.
5.Page 3.sakalasthāpanavacanam.
6.Page 3.vigrahabhinnavacanam.
7.Page 3.samprokṣaṇaviṣaye dina vāra muhūrtaniṣedhaḥ.
8.Page 3 - 4.vigrahe bhinne jalasaṃprokṣaṇavacanam.
9.Page 4.vigrahabhinnasandhānavacanam.
10.Page 4.vigrahavacanam.
11.Page 4 - 5.bālālayavacanam.
12.Page 5.pūjāhīnavacanam.
13.Page 5.garbhagṛhajīrṇavacanam.
14.Page 6.prākārajīrṇavacanam.
15.Page 6.devīvacanam.
16.Page 6 - 7.piṇḍikācalanavacanam.
17.Page 7.liṅgaberacalanavacanam.
18.Page 7.bālālayanaṣṭe.
19.Page 7 - 8.liṅgesthānāntaraprāpte.
20.Page 8.liṅgacalanaṃ dvividham.
21.Page 8.liṅgapīṭhavacanam.
22.Page 9.liṅgabhinne paṭṭabandhavacanam.
23.Page 9.liṅgabhedavacanam.
24.Page 9 - 10.liṅgalakṣaṇam.
25.Page 10.dvijaliṅgalakṣaṇavacanam.
26.Page 10.kṣatriyaliṅgalakṣaṇam.
27.Page 10.vaiśyaliṅgalakṣaṇam.
28.Page 10.śūdraliṅgalakṣaṇam.
29.Page 10 - 11.grāmādau liṅgasthāpanavacanam.
30.Page 11.liṅgasya avayava vacanam.
31.Page 11 - 12.pratimājīvasthāpanavacanam.
32.Page 12.grāmāśaucavacanam.
33.Page 12.navācāryanāmāni.
34.Page 13.sahasraliṅgadhyānam.
35.Page 13.patrapuṣpagrahaṇavacanam.
36.Page 13.liṅgavibhāgavacanam.
37.Page 13.liṅgavacanam.
38.Page 13 - 14.bhasmahīnavacanam.
39.Page 14.liṅgadarśanavacanam.
40.Page 14.aṣṭottarasnapanavacanam.
41.Page 14.devālaye'gnidāhe prāyaścittavacanam.
42.Page 14 - 15.kṛttikādīpavidhivacanam.
43.Page 15.pañcākṣaramahimā.
44.Page 15 - 16.pañcākṣaravacanam.
45.Page 16.snānalakṣaṇavacanam.
46.Page 16.snānamantravacanam.
47.Page 16.narakacaturdaśīvacanam.
48.Page 17.tripuṇḍravibhūtivacanam.
49.Page 17.devatāvacanam.
50.Page 17.vibhūtivacanam.
51.Page 17.tripuṇḍravacanam.
52.Page 18.bhasmadhāraṇe aṅguliniyamavacanam.
53.Page 18.bhasmadhāraṇakālavacanam.
54.Page 18.vibhūtivacanam.
55.Page 18 - 19.rudrākṣavacanam.
56.Page 19.rudrākṣadhāraṇavacanam.
57.Page 19 - 20.japalakṣaṇam.
58.Page 20.japadigvacanam.
59.Page 20.japasaṅkhyāvacanam.
60.Page 20 - 21.japāṅgulivacanam.
61.Page 21.oṅkāravacanam.
62.Page 21.ācāryavacanam.
63.Page 21.paraṃparācāryavacanam.
64.Page 21 - 22.pūrvācāryavacanam.
65.Page 22.ācāravacanam.
66.Page 22.mantrahīnavacanam.
67.Page 22.dīkṣāśabdavacanam.
68.Page 22 - 24.dīkṣāvihīnavacanam.
69.Page 24.ācāryābhiṣekaniṣedhavacanam.
70.Page 24 - 25.liṅgasparśananiṣedhavacanam.
71.Page 25.āvāhanakramavacanam.
72.Page 25.varṣāntaṃ pūjāhīne prāyaścittavacanam.
73.Page 25.sthūpigopurajīrṇe vacanam.
74.Page 26.jīrṇaberalakṣaṇavacanam.
75.Page 26.ātmārthapūjāyām āśaucaniṣedhaḥ.
76.Page 26.āsanavidhi.
77.Page 27 - 28.nālikeralakṣaṇavacanam.
78.Page 28.adīkṣitavacanam.
79.Page 28 - 29.aṣṭabalivacanam.
80.Page 29.mahābalipīṭhadhyānam.
81.Page 29.balipīṭhaśaktidhyānam.
82.Page 29.balipīṭhapramāṇavacanam.
83.Page 30.aṣṭādaśapurāṇanāmāni.
84.Page 30.vibhūtidhyānam.
85.Page 30 - 31.rudrākṣavacanam.
86.Page 31.rudrākṣasaṃyojanavidhi.
87.Page 31 - 32.rudrākṣadhāraṇavacanam.
88.Page 32.kṣīrābhiṣekaphalavacanam.
89.Page 32.liṅgādhikyavacanam.
90.Page 32.liṅgaṃ trividham.
91.Page 32.liṅgapūjāphalam.
92.Page 33.somavārārghyavacanam.
93.Page 33 - 34.somavāravacanam.
94.Page 34.āśaucanirṇayaḥ.
95.Page 34.saptatāṇḍavavacanam.
96.Page 34 - 35.vahnidhyānam.
97.Page 35.annapūrṇādhyānam.
98.Page 35.bhūtaśuddhividhi.
99.Page 35.ucchiṣṭavacanam.
100.Page 35 - 36.dvātriṃśanmudrānāmāni.
101.Page 36.hastalakṣaṇam.
102.Page 36.manonmanīrūpadhyānam.
103.Page 36.upanayanavigraharūpadhyānam.
104.Page 36 - 37.ācāryābhiṣekavacanam.
105.Page 37.jvaradevarūpadhyānam.
106.Page 37.vīrabhadrarūpadhyānam.
107.Page 37.durguṇalakṣaṇavacanam.
108.Page 38.bhadrakālīrūpadhyānam.
109.Page 38.pañcasādākhyavacanam.
110.Page 38.ṣaṭkumāranāmāni.
111.Page 39.āvāhanasthāpanavacanam.
112.Page 39 - 40.āgamotpattivacanam.
113.Page 40.tantrakāyalakṣaṇam.
114.Page 40 - 41.āgamaślokasaṃkhyāvacanam.
115.Page 41.āgamaparaṃparākramaḥ.
116.Page 41 - 42.liṅgabhedenā agamabhedavacanam.
117.Page 42 - 43.parijanavigrahavacanam.
118.Page 43.upacārakālebhāvanāvidhi.
119.Page 43.pradakṣiṇakālavidhi.
120.Page 43.rathārohaṇādisamaye garbhagṛhadarśana niṣedhaḥ.
121.Page 43 - 44.yānakāle svāyambhuvādiliṅgeṣu pūjāvidhi.
122.Page 44.yānaviṣaye vīthinirṇayaḥ.
123.Page 44.anyabimbavarjyavacanam.
124.Page 44.garbhālaye'nyabrāhmaṇapraveśe prāyaścittam.
125.Page 44.namaskāraniṣedhasthānāni.
126.Page 45.nirmālyavacanam.
127.Page 45.dīpavacanam.
128.Page 46.nālikerakṣālanavacanam.
129.Page 46.pūjāśabdanirvacanam.
130.Page 46.dīpabhramaṇavacanam.
131.Page 46.naivedyavacanam.
132.Page 46.bimbe tintriṇīphalalepanavacanam.
133.Page 46 - 48.nityapūjāprāyaścittavacanam.
134.Page 48.prāsādapataneprāyaścittavacanam.
135.Page 48.grāmemaraṇasaṃbhave pūjāniṣedhavacanam.
136.Page 48 - 49.śūdrādisparśaneprāyaścittavacanam.
137.Page 49.yāgaśālāyām agnidāheprāyaścittam.
138.Page 49.liṅgādau agnidāhe prāyaścittam.
139.Page 49 - 50.harmyādau agnidāhe prāyaścittam.
140.Page 50.gopurābhyantarādau māṃsādisparśane prāyaścittam.
141.Page 50.akhaṇḍadīpahīne prāyaścittam.
142.Page 50.parivārārcanahīne prāyaścittam.
143.Page 51.nityāgnihīneprāyaścittam.
144.Page 51.agnikāryaviṣayaprāyaścittam.
145.Page 51.nityotsavabalihīneprāyaścittavacanam.
146.Page 51.balidīpahīneprāyaścittam.
147.Page 51 - 52.nityotsavadīpahīne prāyaścittam.
148.Page 52.ghaṇṭāhīnavacanam.
149.Page 52.śivadarśane nandikeśvarānujñā.
150.Page 52 - 53.caṇḍeśvaradarśanavacanam.
151.Page 53.caṇḍeśvarīvacanam.
152.Page 53.balipīṭhavacanam.
153.Page 53.balyadhidevatāvacanam.
154.Page 53.ācāryadakṣiṇāvacanam.
155.Page 54.manonmanīśabdanirvacanam.
156.Page 54.vibhūtidhāraṇavidhi.
157.Page 54.bhasmadhāraṇaviṣayaḥ.
158.Page 55.puttalikālakṣaṇavacanam.
159.Page 55.jalādhivāsalakṣaṇam.
160.Page 55.ācāryalakṣaṇavacanam.
161.Page 55 - 56.śāntihomavacanam.
162.Page 56 - 57.diśāhomavacanam.
163.Page 57 - 59.muhūrtavidhi.
164.Page 59 - 64.muhūrtaviṣayāḥ.
165.Page 64.pañcabilvavacanam.
166.Page 64.naivedyasārasaṅgrahavacanam.
167.Page 64.rasasvīkāravacanam.
168.Page 64.dīpārādhanakāle śivadarśanaphalam.
169.Page 64.arghyajalapramāṇavacanam.
170.Page 65.pādyādīnāṃ devatāvacanam.
171.Page 65.arghyodakavacanam.
172.Page 65.liṅgaśabdavacanam.
173.Page 65 - 66.vināyakadarśanavidhi.
174.Page 66.mahābhiṣekavidhi.
175.Page 67 - 68.naivedyavacanam.
176.Page 68.snapanavacanam.
177.Page 68 - 69.vigrahapramāṇavacanam.
178.Page 69 - 70.pīṭhapramāṇavacanam.
179.Page 70.dravyavibhāgavidhi.
180.Page 70 - 71.nirīkṣaṇādivacanam.
181.Page 71.sammārjanavacanam.
182.Page 71.ācāryotpattivacanam.
183.Page 71.ācāryaṛṣivacanam.
184.Page 71 - 72.ācāryavacanam.
185.Page 72 - 73.paricārakavacanam.
186.Page 73.dhvajārohaṇalagnavacanam.
187.Page 73 - 74.dhvajastambhavṛkṣavidhi.
188.Page 74 - 75.dhvajastambhapramāṇavacanam.
189.Page 75.dhvajadaṇḍasthāpanavacanam.
190.Page 75.dhvajadaṇḍavibhāgavacanam.
191.Page 75.dhvajadaṇḍadevatāvacanam.
192.Page 75.ukṣadaṇḍamupadaṇḍavacanam.
193.Page 76.paṭearcanavidhi.
194.Page 76.dhvāṣṭamūrtivacanam.
195.Page 76.aṣṭavṛṣabhavacanam.
196.Page 76.dhvajapūjāvacanam.
197.Page 77.tripadārthavacanam.
198.Page 77.dhvajapaṭavibhāgavacanam.
199.Page 77.dhvajapaṭāṣṭamaṅgalalekhanavacanam.
200.Page 77 - 78.dhvajapiṇḍapramāṇavacanam.
201.Page 78.dhvajapiṇḍādhidevatāvacanam.
202.Page 78.dhvajastambhadhyānam.
203.Page 78 - 79.dhvajastambhaśaktivacanam.
204.Page 79.dhvajalakṣaṇavacanam.
205.Page 79.dhvajastambhe dhvajārohaṇaṃ kimarthamityasya vacanam.
206.Page 80 - 81.dhvajārohaṇaviṣayaḥ.
207.Page 81.rakṣābandhanaṃ kimarthamityasyavacanam.
208.Page 81.rakṣābandhanadevatāvacanam.
209.Page 81 - 82.rakṣābandhanaviṣayaḥ.
210.Page 82.astradevadhyānavacanam.
211.Page 82.astradevasyordhvamukhatvenagrahaṇevacanam.
212.Page 82.utsave vigrahapatane prāyaścittam.
213.Page 83.ghaṭaśivikādipatane prāyaścittam.
214.Page 83.dīpahīnādidoṣe prāyaścittam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ āgamavacana saṃgrahaḥ॥ ॥ śubham astu॥ ॥ śivakṣetranirṇaya vacanam॥liṃgāddhastaśataṃ vārdhaṃ śivakṣetra samānataḥ। yasya tatraiva vāñcitvaṃ śivalokasya kāraṇam। (śinnaliṃgattukku yivalavu) yattu mānuṣakaṃ liṃgaṃ kṣetramānamidaṃ smṛtam। svayaṃ bhūteḥ sahasraṃ syāt dāruṣe ca tadarthakam। anamitāni sarvāṇi sthāvarāṇi carāṇi ca। divyaprayāntyasandehaḥ prabhāvatparameṣṭhinaḥ।

Manuscript Ending

Page - 200, l - 1; padatrayeṣu madhyestakoṣṭānvilopyānyapadāni caivam। śrotastrati vacanam। ṣoḍaśe hanyabhiṣṭeṣṭirmadhyā pañcadaśehani। catundiśe japenyaṣṭiḥ pāpasaptadaśehani। liṃgeśasya samujvālyai lokasaṃhāraśāntaye। vṛṣabho dharmarūpatvā jihvāyāṃ gṛhyate sadā।

Catalog Entry Status

Complete

Key

transcripts_001101

Reuse

License

Cite as

Āgamavacanasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373686