Brahmayāmala

Metadata

Bundle No.

T0522

Subject

Śakta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001103

License

Type

Manuscript

Manuscript No.

T0522

Title Alternate Script

ब्रह्मयामल

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

193

Folio Range of Text

1 - 193

No. of Divisions in Text

49

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

193

Width

21 cm

Length

33 cm

Bundle No.

T0522

Miscellaneous Notes

Copied from a MS belonging to Candraśekhara Gurukkal, Tirukkalikkundram

Text Contents

1.Page 1 - 2.mantrotsavapaṭala prathamaḥ paṭala.
2.Page 3 - 4.bhūparigrahavidhi dvitīyaḥ paṭala.
3.Page 4 - 7.pratimālakṣaṇavidhi tṛtīyaḥ paṭala.
4.Page 7 - 8.k.etrapālalakṣaṇavidhi caturthaḥ paṭala.
5.Page 9 - 14.aṅkurārpaṇavidhi pañcamaḥ paṭala.
6.Page 14 - 17.devatāsthāpanavidhi ṣaṣṭaḥ paṭala.
7.Page 17 - 30.pratiṣṭhāvidhi saptamaḥ paṭala.
8.Page 30 - 35.nyāsavidhi aṣṭamaḥ paṭala.
9.Page 35 - 37.pīṭhalakṣaṇam navamaḥ paṭala.
10.Page 37 - 40.śuddhasnānavidhi daśamaḥ paṭala.
11.Page 41 - 44.arcanāvidhi ekāda"aḥ paṭala.
12.Page 44 - 52.agnikāryavidhi dvādaśaḥ paṭala.
13.Page 52 - 54.agnisvarūpavidhi trayodaśaḥ paṭala.
14.Page 54 - 58.mātrārcanāvidhi caturdaśaḥ paṭala.
15.Page 58 - 59.bahuvīrārcanavidhi pañcadaśaḥ paṭala.
16.Page 59 - 64.utsavavidhi ṣoḍaśaḥ paṭala.
17.Page 64 - 74.utsavavidhāne dundubhiḥ prataraṇam saptadaśaḥ paṭala.
18.Page 75 - 83.mātṛśāntiḥ aṣṭādaśaḥ paṭala.
19.Page 83 - 91.paśuvidhi ekonaviṃśaḥ paṭala.
20.Page 91 - 93.śāntividhi viṃśaḥ paṭala.
21.Page 94 - 99.dhvajārohaṇavidhi vīravidhāne ekaviṃ'saḥ paṭala.
22.Page 100 - 102.kujavārabalividhi dvāviṃśaḥ paṭala.
23.Page 102 - 105.ekāhotsavavidhi trayoviṃśaḥ paṭala.
24.Page 105 - 108.balividhi caturviṃśaḥ paṭala.
25.Page 108 - 112.snapanavidhi pañcaviṃśaḥ paṭala.
26.Page 112 - 116.maṇḍalavidhi ṣaḍviṃśaḥ paṭala.
27.Page 116 - 120.mudrālakṣaṇavidhi saptaviṃśaḥ paṭala.
28.Page 121 - 123.prākāralakṣaṇavidhi aṣṭāviṃśaḥ paṭala.
29.Page 123 - 124.sthānadevavidhi ekatriṃśaḥ paṭala ?.
30.Page 124 - 128.dohavasudhārārdhavidhi dvātriṃśaḥ paṭala.
31.Page 128 - 134.vāsoddhāralakṣaṇavidhi trayastriṃśaḥ paṭala.
32.Page 134 - 136.jīrṇoddhāravidhi catustriṃśaḥ paṭala.
33.Page 136 - 141.bālasthānavidhi pañcatriṃ'saḥ paṭala.
34.Page 141 - 144.samprokṣaṇavidhi ṣaṭtriṃśaḥ paṭala.
35.Page 144 - 148.kṣetrācāravarṇavivekaḥ saptatriṃśaḥ paṭala.
36.Page 148 - 152.bālasthāpanavidhi aṣṭatriṃśaḥ paṭala.
37.Page 152 - 153.laṅghanavidhi ekonacatvāriṃśaḥ paṭala.
38.Page 153.pratimālakṣaṇavidhi catvāriṃśaḥ paṭala.
39.Page 154 - 158.kṣetrapālārcanavidhi ekacatvāriṃśaḥ paṭala.
40.Page 158 - 163.śūlasthāpanavidhi catvāriṃśaḥ paṭala.
41.Page 163 - 169.prāyaścittavidhi tricatvāriṃśaḥ paṭala.
42.Page 170 - 173.śūlalakṣaṇavidhi catuścatvāriṃ'saḥ paṭala.
43.Page 173 - 176.śūlapratiṣṭhāvidhi pañcacatvāriṃśaḥ paṭala.
44.Page 176 - 177.balipīṭhamātralakṣaṇavidhi ṣaṭcatvāriṃśaḥ paṭala.
45.Page 177 - 180.yogalakṣaṇam saptacatvāriṃśaḥ paṭala.
46.Page 181 - 183.pratiṣṭhāvidhi aṣṭācatvāriṃśaḥ paṭala.
47.Page 183 - 187.jhallikālakṣaṇavidhi ekonapañcāśaḥ paṭala.
48.Page 187 - 189.nāgapāśavidhi pañcāśatpaṭala.
49.Page 189 - 193.āśaucavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; brahmayāmale mātṛṇāmutsavam। ॥ hariḥ om॥ mātṛṇāmutsavaṃ vakṣye śṛṇubrahmanyathākramam। purā kṛtayugasyādau devāśca siramaisvaraiḥ॥ devaiśca rodhanaṃ kṛtvā dārukena mahānṛpa। devāssañcintitassarve dārukāhvaya kāraṇam॥ dārukasya vayasmṛtya vayau vātha kathaṃ harim। tacchrutvā hariḥ proktaḥ striyaṃ sṛṣṭiti tadvada।

Manuscript Ending

Page - 193, l - 5; sarpabandhañca pāśañca agnidagdhañca khaḍgakam। jalaṃ vṛkṣanadīśṛṅgo auṣadhañca prapogaśca। durmaraṇannavamañcaiva prāyaścittavidhikramāt। antarātmagaje caiva paramātmā na yojayet। nārāyaṇa baliñcaiva brāhmaṇānāṃ viśeṣataḥ। grahaśānti viprabhojana karmañcaiva tatkārayet। ṣaṣṭhamāse caturmāse athavā ca trimāsake। punassaṃskārake varṇa astisañcaya

Catalog Entry Status

Complete

Key

transcripts_001103

Reuse

License

Cite as

Brahmayāmala, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373688