Ṣaṣṭipūrtiśānti
Manuscript No.
T0523
Title Alternate Script
षष्टिपूर्तिशान्ति
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
25
Folio Range of Text
1 - 25
No. of Divisions in Text
5
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
28+1=29
Width
21 cm
Length
33 cm
Bundle No.
T0523
Miscellaneous Notes
Copied from a MS belonging to the Gurukkal of Perunagar. In pages 26 to 28 the list of kalaśas for uttama, madhyama, adhamapakṣa is given. Transcripts T 0523 and T 0524 are kept in one bundle. There is an extra page at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 25.ṣaṣṭipūrtiśāntiprayogaḥ.
2.Page 26.uttamapakṣakalaśadevatā nāmāni.
3.Page 27.dvitīyaḥ pakṣavidhi.
4.Page 27.madhyamapakṣavidhi.
5.Page 28.adhamapakṣavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ ṣaṣṭipūrtiśānti॥ devālaye - guror gṛhe svagṛhe vā navahastapramāṇakam caturdvārasaṃyuktaṃ vitānataraṃgatoraṇopetaṃ salakṣaṇam - maṇṭapaṃ nirmāya - tanmadhye vedikāryā - tatpūrve caturaśravṛttaṃ vā vidhāya - prācyādi caturdikṣu vasiṣṭakalaśā vedikopari - indrādyaṣṭakumbhān mṛtyuñjaya kumbhavardhanīṃ ṣaṣṭidevi - pratimāṃ kṛtvā salakṣaṇān pidhānā savastraṃ cūtadalasvarṇaraktanālikeraphaladhānyapuñjīkṛtā dhārāsthānānviveśya
Manuscript Ending
Page - 25, l - 2; yajamānaṃ tatpatnīñca pañcagavyaṃ prāśayet। tataḥ ācārya pūjai mṛtyuñjayādi kalaśapratimādānam - navagrahadānam dampatipūjai - brāhmaṇapūjai - bhūridānam - brāhmaṇabhojanam - iṣṭaissahabhuñjīyād iti - ṣaṣṭipūrtiśānti sampūrṇam - perā nagara pūrve śivāstraṃ - dakṣiṇe aghorāstram - paścime pāśupatāstram - uttare - pratyaṃgirāstraṃ - ūrdhve mṛtyuñjayāstraṃ - bāṇavikṣepaṇānantaraṃ yajamānaṃ bhasmoddhūlitaṃ kṛtvā - yajamānaṃ patnīñca pañcagavyaṃ prāśayet - akṣaya varuṣaṃ kaṭakamāse 22 dene perānagar devisahāyam॥ appāsvāmi gurukkal svastalikhitam॥
Catalog Entry Status
Complete
Key
transcripts_001104
Reuse
License
Cite as
Ṣaṣṭipūrtiśānti,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373689