Ṣaṣṭipūrtiśānti

Metadata

Bundle No.

T0523

Subject

Śaiva, Kriyā, Mantra, Śānti

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001104

License

Type

Manuscript

Manuscript No.

T0523

Title Alternate Script

षष्टिपूर्तिशान्ति

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

25

Folio Range of Text

1 - 25

No. of Divisions in Text

5

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

28+1=29

Width

21 cm

Length

33 cm

Bundle No.

T0523

Miscellaneous Notes

Copied from a MS belonging to the Gurukkal of Perunagar. In pages 26 to 28 the list of kalaśas for uttama, madhyama, adhamapakṣa is given. Transcripts T 0523 and T 0524 are kept in one bundle. There is an extra page at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 25.ṣaṣṭipūrtiśāntiprayogaḥ.
2.Page 26.uttamapakṣakalaśadevatā nāmāni.
3.Page 27.dvitīyaḥ pakṣavidhi.
4.Page 27.madhyamapakṣavidhi.
5.Page 28.adhamapakṣavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ ṣaṣṭipūrtiśānti॥ devālaye - guror gṛhe svagṛhe vā navahastapramāṇakam caturdvārasaṃyuktaṃ vitānataraṃgatoraṇopetaṃ salakṣaṇam - maṇṭapaṃ nirmāya - tanmadhye vedikāryā - tatpūrve caturaśravṛttaṃ vā vidhāya - prācyādi caturdikṣu vasiṣṭakalaśā vedikopari - indrādyaṣṭakumbhān mṛtyuñjaya kumbhavardhanīṃ ṣaṣṭidevi - pratimāṃ kṛtvā salakṣaṇān pidhānā savastraṃ cūtadalasvarṇaraktanālikeraphaladhānyapuñjīkṛtā dhārāsthānānviveśya

Manuscript Ending

Page - 25, l - 2; yajamānaṃ tatpatnīñca pañcagavyaṃ prāśayet। tataḥ ācārya pūjai mṛtyuñjayādi kalaśapratimādānam - navagrahadānam dampatipūjai - brāhmaṇapūjai - bhūridānam - brāhmaṇabhojanam - iṣṭaissahabhuñjīyād iti - ṣaṣṭipūrtiśānti sampūrṇam - perā nagara pūrve śivāstraṃ - dakṣiṇe aghorāstram - paścime pāśupatāstram - uttare - pratyaṃgirāstraṃ - ūrdhve mṛtyuñjayāstraṃ - bāṇavikṣepaṇānantaraṃ yajamānaṃ bhasmoddhūlitaṃ kṛtvā - yajamānaṃ patnīñca pañcagavyaṃ prāśayet - akṣaya varuṣaṃ kaṭakamāse 22 dene perānagar devisahāyam॥ appāsvāmi gurukkal svastalikhitam॥

Catalog Entry Status

Complete

Key

transcripts_001104

Reuse

License

Cite as

Ṣaṣṭipūrtiśānti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373689