Śivayogaratna
Manuscript No.
T0527
Title Alternate Script
शिवयोगरत्न
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
20
Folio Range of Text
1 - 20
Lines per Side
20
Folios in Bundle
20+2=22
Width
21 cm
Length
33 cm
Bundle No.
T0527
Miscellaneous Notes
Copied from a MS (fols 82a - 87a) belonging to IFI Library, Pondicherry, No. RE 30684
Manuscript Beginning
Page - 1, l - 1; ॥ śivayogaratnam॥ namaḥ śivāya śaktyai ca bindave śāśvatāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate॥ śrīśālivāṭipuranivāsi jñānaprakāśācāryavaryeṇa śivabhāvanā pāṭhaka śivabhāvanā phalasākṣātkāra pāṭhakasārthabodhaka grantha granthasaṅgrahaḥ kriyate। devikālottara sarvajñānottara skandakālottarādike। bahirāhitacittānāñjāyante bandhahetavaḥ।
Manuscript Ending
Page - 20, l - 11; yasya yatrābhisaṃbandho dūrasthasyāpi tatra saḥ। iti prabalamīmāṃsā nyāyo mātaṅgabodhitaḥ। tathetthamabhisaṃbadhya prakṛtaṃ saṃgrahātmakam। idaṃ vyastaṃ samastaṃ vā bhāṣābhedair na likhyatām। śivadīkṣā viśuddhāya sādhave deyamīritam। taditthaṃbhūtaṃ śivātma śivasvātma śivayoḥ svarūpalakṣaṇaṃ parārthasvārtha sarvārthārthapratyarthaviṣaya nirvikalpālpa savikalpa jñāna kriyāvṛttikaṃ svaparaprakāśa dvirūpaikarūpa cicchaktirūpaṃ saccidānanda sarvajñatādi guṇarūpaṃ śivatvantat svarūpalakṣaṇa prabodhakaṃ śivayogaratnaṃ saṃpūrṇam॥
BIbliography
Printed under the title: Le joyau du śiva-yoga, śivayogaratna de jñānaprakāśa, ed. Tara Michael, PIFI. No. 53, Pondicherry, IFI, 1975
Catalog Entry Status
Complete
Key
transcripts_001125
Reuse
License
Cite as
Śivayogaratna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373710