Śivayogaratna

Metadata

Bundle No.

T0527

Subject

Śaiva, Śaivasiddhānta, Yoga, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001125

License

Type

Manuscript

Manuscript No.

T0527

Title Alternate Script

शिवयोगरत्न

Author of Text

Jñānaprakāśācārya

Author of Text Alternate Script

ज्ञानप्रकाशाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

20

Folio Range of Text

1 - 20

Lines per Side

20

Folios in Bundle

20+2=22

Width

21 cm

Length

33 cm

Bundle No.

T0527

Miscellaneous Notes

Copied from a MS (fols 82a - 87a) belonging to IFI Library, Pondicherry, No. RE 30684

Manuscript Beginning

Page - 1, l - 1; ॥ śivayogaratnam॥ namaḥ śivāya śaktyai ca bindave śāśvatāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate॥ śrīśālivāṭipuranivāsi jñānaprakāśācāryavaryeṇa śivabhāvanā pāṭhaka śivabhāvanā phalasākṣātkāra pāṭhakasārthabodhaka grantha granthasaṅgrahaḥ kriyate। devikālottara sarvajñānottara skandakālottarādike। bahirāhitacittānāñjāyante bandhahetavaḥ।

Manuscript Ending

Page - 20, l - 11; yasya yatrābhisaṃbandho dūrasthasyāpi tatra saḥ। iti prabalamīmāṃsā nyāyo mātaṅgabodhitaḥ। tathetthamabhisaṃbadhya prakṛtaṃ saṃgrahātmakam। idaṃ vyastaṃ samastaṃ vā bhāṣābhedair na likhyatām। śivadīkṣā viśuddhāya sādhave deyamīritam। taditthaṃbhūtaṃ śivātma śivasvātma śivayoḥ svarūpalakṣaṇaṃ parārthasvārtha sarvārthārthapratyarthaviṣaya nirvikalpālpa savikalpa jñāna kriyāvṛttikaṃ svaparaprakāśa dvirūpaikarūpa cicchaktirūpaṃ saccidānanda sarvajñatādi guṇarūpaṃ śivatvantat svarūpalakṣaṇa prabodhakaṃ śivayogaratnaṃ saṃpūrṇam॥

BIbliography

Printed under the title: Le joyau du śiva-yoga, śivayogaratna de jñānaprakāśa, ed. Tara Michael, PIFI. No. 53, Pondicherry, IFI, 1975

Catalog Entry Status

Complete

Key

transcripts_001125

Reuse

License

Cite as

Śivayogaratna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373710