Mahābhāṣyapradīpavivaraṇa
Access PDF
Manuscript No.
T0528A
T0528B
T0528C
Title Alternate Script
महाभाष्यप्रदीपविवरण
Subject Description
Language
Script
Commentary Alternate Script
विवरण
Scribe
V. Krishnamachari
Date of Manuscript
24/05/1973
Material
Condition
Good but yellowish
Manuscript Extent
[Incomplete]
Folios in Text
1326
Folio Range of Text
1 - 526, 527 - 797, 798 - 1326
No. of Divisions in Text
6
Range of Divisions in Text
3 - 8
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
1326+8=1334
Width
21 cm
Length
33 cm
Bundle No.
T0528A
T0528B
T0528C
Miscellaneous Notes
Copied from a paper manuscript belonging to BORI, Pune, No. 84 - H 18790. This transcript is described vol. II, part - I NO.55, belonging to BORI, Pune. It consists of aditional III and VIII. There are 570 follious written in both sides of the paper manuscript in Devanāgarī script. It measures 30 x 12 cm.The whole text is kept in three bundles. The text contains only 3rd adhyāyas to 8th adhyāya. There are three more pages like p. 1326a, 1326b, 1326c at the end of the text. They contain the detail of the author's background in the poetry form
Manuscript Beginning
Part - A, Page - 1, l - 1; ॥tṛtīyo'dhyāyaḥ॥ ॥ śrīgaṇeśāya namaḥ॥ pratyayaḥ॥ nanviyaṃ saṃjñā prakṛtyādīnāmapi prāpnotīti vaktavyedhikareṇetyādir anuvādaḥ kimartha ityāśaṅkya prakārāntareṇa saṃjñāyā vidhāne'tiprasaṅgābhāva pradarśanāyetyāha। yaditviti yaditviti। yadi prakārāntare'tiprasaṅgo nāsti tarhi tadevāśrīyatām ityāśaṅkyā doṣāntaraprasaṅga bhayāttadanāśrayaṇam ityāha।
Manuscript Ending
Page - 1326, l - 9; iyaṃ sā mokṣamāṇāḥ majihvā rājapaddhatir iti। ata eva paṅktipāvanaṃ pāvanatvaṃ vyākaraṇādhyāyinām ucyate। yaśca vyākurute vācāmitādinā bhāṣyakṛtāpyādāvadha śabda prayogādante a a iti sūtrānuvādācca iti sarvaṃ śivam॥ iti nārāyaṇīye śrīmanmahābhāṣye pradīpa vivaraṇe aṣṭamasthādhyāyasya caturthe pāde prathamamāhnikam। pādaścādhyāyayaśca samāptaḥ॥ śubham astu। saṃvat 1654 samaye śrāvanavadi 4 caturthī vā budhavāsare॥ likhitaṃ mādhava brāhmaṇavidyārthī kāśīvāsi śrīviśvanāthaḥ॥
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_001126
Reuse
License
Cite as
Mahābhāṣyapradīpavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373711
Commentary