Śivayogaratna
Access PDF
Manuscript No.
T0530A
T0530B
Title Alternate Script
शिवयोगरत्न
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
28
Folio Range of Text
1 - 28
Lines per Side
20
Folios in Bundle
28+1=29
Width
21 cm
Length
33 cm
Bundle No.
T0530A
T0530B
Miscellaneous Notes
Copied from a MS belonging to IFI, Pondicherry, No. RE 10871. Both the text and its commentary are given in this transcript. Pages like 1-20 contain the text and next to it the pages like 1-8 contain its commentary
Manuscript Beginning
Page - 1, l - 1; ॥ śivayogaratnam॥ namaśśivāya śaktyai ca bindave śāśvatāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate॥ śrīśālivāṭīpuranivāsi jñānaprakāśācāryavaryeṇa śivabhāvanā pālaka śivabhāvanā phalasākṣātkāraka pāṭhakasyārthabodhaka grantha saṃgrahaḥ kriyate devikālottara sarvajñānottara skandakālottarādike।
Manuscript Ending
Page - 8, l - 7; śivohamasmi siddhāntaṃ vedāntaṃ sohamasmi tu। iti śruteḥ asti asmipada sahaśivoyamiti śivohamiti vakāra yathārthaśivabhāvanayā vā śivohamiti pratyak। taditthaṃ bhūtaṃ śivātmasvātmaśivayobhayasvarūpalakṣaṇaṃ parārthasvārthasarvārthārthapratyarthaviṣayanirvikalpālpasavikalpajñānakriyāvṛttikaṃ svaparaprakāśakandvirūpaikarūpavicchittisaccidānandasarvajñatādiguṇarūpaṃ śivatvantatsvarūpalakṣaṇaprabodhakaṃ śivayogaratnaṃ sampūrṇam॥ śubham astu। śrīgurubhyo namaḥ। hariḥ oṃ॥
BIbliography
Printed under the title: Le joyau du śiva-yoga, śivayogaratna de jñānaprakāśa, ed. Tara Michael, PIFI. No. 53, Pondicherry, IFI, 1975
Catalog Entry Status
Complete
Key
transcripts_001128
Reuse
License
Cite as
Śivayogaratna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373713