Śivayogaratna

Metadata

Bundle No.

T0530A
T0530B

Subject

Śaiva, Śaivasiddhānta, Yoga, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001128

License

Type

Manuscript

Manuscript No.

T0530A
T0530B

Title Alternate Script

शिवयोगरत्न

Author of Text

Jñānaprakāśācārya

Author of Text Alternate Script

ज्ञानप्रकाशाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

28

Folio Range of Text

1 - 28

Lines per Side

20

Folios in Bundle

28+1=29

Width

21 cm

Length

33 cm

Bundle No.

T0530A
T0530B

Miscellaneous Notes

Copied from a MS belonging to IFI, Pondicherry, No. RE 10871. Both the text and its commentary are given in this transcript. Pages like 1-20 contain the text and next to it the pages like 1-8 contain its commentary

Manuscript Beginning

Page - 1, l - 1; ॥ śivayogaratnam॥ namaśśivāya śaktyai ca bindave śāśvatāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate॥ śrīśālivāṭīpuranivāsi jñānaprakāśācāryavaryeṇa śivabhāvanā pālaka śivabhāvanā phalasākṣātkāraka pāṭhakasyārthabodhaka grantha saṃgrahaḥ kriyate devikālottara sarvajñānottara skandakālottarādike।

Manuscript Ending

Page - 8, l - 7; śivohamasmi siddhāntaṃ vedāntaṃ sohamasmi tu। iti śruteḥ asti asmipada sahaśivoyamiti śivohamiti vakāra yathārthaśivabhāvanayā vā śivohamiti pratyak। taditthaṃ bhūtaṃ śivātmasvātmaśivayobhayasvarūpalakṣaṇaṃ parārthasvārthasarvārthārthapratyarthaviṣayanirvikalpālpasavikalpajñānakriyāvṛttikaṃ svaparaprakāśakandvirūpaikarūpavicchittisaccidānandasarvajñatādiguṇarūpaṃ śivatvantatsvarūpalakṣaṇaprabodhakaṃ śivayogaratnaṃ sampūrṇam॥ śubham astu। śrīgurubhyo namaḥ। hariḥ oṃ॥

BIbliography

Printed under the title: Le joyau du śiva-yoga, śivayogaratna de jñānaprakāśa, ed. Tara Michael, PIFI. No. 53, Pondicherry, IFI, 1975

Catalog Entry Status

Complete

Key

transcripts_001128

Reuse

License

Cite as

Śivayogaratna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373713