Aparaprayoga
Manuscript No.
T0532
Title Alternate Script
अपरप्रयोग
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
82
Folio Range of Text
1 - 82
No. of Divisions in Text
21
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
82+1=83
Width
21 cm
Length
33 cm
Bundle No.
T0532
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 1 - 23.karṇamantrajapaḥ.
2.Page 23 - 26.pretāgnisandhānam.
3.Page 26 - 28.vidhurāgnisandhānam.
4.Page 28 - 40.pretasaṃskāraḥ.
5.Page 40 - 42.brahmadaṇḍaṃ dakṣiṇādānaṃ ca.
6.Page 42 - 43.aparakriyākārikā.
7.Page 43 - 44.nagnapracchādanaśrāddhavidhi.
8.Page 44 - 48.śilāsthāpanam.
9.Page 49.ekottaravṛddhiśrāddhavidhi.
10.Page 49 - 50.navaśrāddhavidhi.
11.Page 50 - 59.sañcayanavidhi.
12.Page 60 - 61.mantrasnānam.
13.Page 62 - 63.āturasnānavidhi.
14.Page 64 - 65.putrasvīkāravidhi.
15.Page 65.arghyasaṃyojanam piṇḍasaṃyojanam.
16.Page 66 - 71.siddhāntasārāvalyāṃ kriyāpāde antimabhāgaḥ.
17.Page 71 - 72.dīkṣādarśe parasparakramanirūpaṇam.
18.Page 73 - 75.śaivasantānakramaḥ.
19.Page 76 - 77.padamantraḥ (vyomavyāpimantraḥ).
20.Page 77 - 79.kṣaura - tilodakaviṣayaḥ.
21.Page 79 - 82.aparaśaivanityavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; hariḥ oṃ। śrīgurubhyo namaḥ। avighnamastu। aparaprayogaḥ। santvā siṃcāmi yajuṣā prajāyayurdhanaṃ ca। oṃ śāntiśśāntiśśāntiḥ। pare pūrvaṃ saṃpravato mahīranubahubhyaḥ panthā manapaspaśānaṃ vaivasvaṃ saṃgamanaṃ jānānāṃ yapaṃ rājānaṃ haviṣā duvasvata। idantvā vastraṃ prathamanyā gantaṃ paitadūhya dihāvibhaḥ purā iṣṭāpūrtamanusaṃpaśya dakṣiṇāṃ pathā te dantaṃ bahudhā visandhiṣu।
Manuscript Ending
Page - 81, l - 14; tataḥ pādaguhya hṛdayamukha śirosthīni sadyādi mantrair uddhṛtya trikāṣṭikopari sthitaḥ kakārkarī payasi kṣipet। lājāpūpādi svadhāntaṃ baliṃ dadyāt। tatosthīni śucau deśe sthāpayet॥ yadi vā samudragāminyādi nadī tīrthe kṣipet। bhasma agādheṃbhasi kṣipet। yathāśakti dakṣiṇān ācāryādi brāhmaṇebhyo dadyāt॥ iti śaiva apara nityavidhiḥ॥ śubham astu॥ sāṃbaśivāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001130
Reuse
License
Cite as
Aparaprayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373715