Aparaprayoga

Metadata

Bundle No.

T0532

Subject

Smṛti, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001130

License

Type

Manuscript

Manuscript No.

T0532

Title Alternate Script

अपरप्रयोग

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

82

Folio Range of Text

1 - 82

No. of Divisions in Text

21

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

82+1=83

Width

21 cm

Length

33 cm

Bundle No.

T0532

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Text Contents

1.Page 1 - 23.karṇamantrajapaḥ.
2.Page 23 - 26.pretāgnisandhānam.
3.Page 26 - 28.vidhurāgnisandhānam.
4.Page 28 - 40.pretasaṃskāraḥ.
5.Page 40 - 42.brahmadaṇḍaṃ dakṣiṇādānaṃ ca.
6.Page 42 - 43.aparakriyākārikā.
7.Page 43 - 44.nagnapracchādanaśrāddhavidhi.
8.Page 44 - 48.śilāsthāpanam.
9.Page 49.ekottaravṛddhiśrāddhavidhi.
10.Page 49 - 50.navaśrāddhavidhi.
11.Page 50 - 59.sañcayanavidhi.
12.Page 60 - 61.mantrasnānam.
13.Page 62 - 63.āturasnānavidhi.
14.Page 64 - 65.putrasvīkāravidhi.
15.Page 65.arghyasaṃyojanam piṇḍasaṃyojanam.
16.Page 66 - 71.siddhāntasārāvalyāṃ kriyāpāde antimabhāgaḥ.
17.Page 71 - 72.dīkṣādarśe parasparakramanirūpaṇam.
18.Page 73 - 75.śaivasantānakramaḥ.
19.Page 76 - 77.padamantraḥ (vyomavyāpimantraḥ).
20.Page 77 - 79.kṣaura - tilodakaviṣayaḥ.
21.Page 79 - 82.aparaśaivanityavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; hariḥ oṃ। śrīgurubhyo namaḥ। avighnamastu। aparaprayogaḥ। santvā siṃcāmi yajuṣā prajāyayurdhanaṃ ca। oṃ śāntiśśāntiśśāntiḥ। pare pūrvaṃ saṃpravato mahīranubahubhyaḥ panthā manapaspaśānaṃ vaivasvaṃ saṃgamanaṃ jānānāṃ yapaṃ rājānaṃ haviṣā duvasvata। idantvā vastraṃ prathamanyā gantaṃ paitadūhya dihāvibhaḥ purā iṣṭāpūrtamanusaṃpaśya dakṣiṇāṃ pathā te dantaṃ bahudhā visandhiṣu।

Manuscript Ending

Page - 81, l - 14; tataḥ pādaguhya hṛdayamukha śirosthīni sadyādi mantrair uddhṛtya trikāṣṭikopari sthitaḥ kakārkarī payasi kṣipet। lājāpūpādi svadhāntaṃ baliṃ dadyāt। tatosthīni śucau deśe sthāpayet॥ yadi vā samudragāminyādi nadī tīrthe kṣipet। bhasma agādheṃbhasi kṣipet। yathāśakti dakṣiṇān ācāryādi brāhmaṇebhyo dadyāt॥ iti śaiva apara nityavidhiḥ॥ śubham astu॥ sāṃbaśivāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001130

Reuse

License

Cite as

Aparaprayoga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373715