Śivajñānabodhavyākhyā

Metadata

Bundle No.

T0533

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001132

License

Type

Manuscript

Manuscript No.

T0533b

Title Alternate Script

शिवज्ञानबोधव्याख्या

Subject Description

Language

Script

Author of Commentary

Rajatasabheśa saṃyamī (veLLi ampalavāṇa tampirāṉ)

Author Commentary Alternate Script

रजतसभेश संयमी (वेLLइ अम्पलवाण तम्पिराऩ्)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

24

Folio Range of Text

115 - 138

Lines per Side

20

Folios in Bundle

224+2=226

Width

21 cm

Length

30 cm

Bundle No.

T0533

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalikkundram

Manuscript Beginning

Page - 115, l - 1; śrīśivajñānabodha vyākhyānam। praṇamya saccidānandaṃ gaṇeśañca girāṃ gurūn। śrīśivajñānabodhasya bhāṣyamevaṃ prakāśyate। yathāśṛtaṃ samutpannāt gurossatyajña santatau। kadācinnandinā pṛṣṭo haraḥ śvetagirau kramāt। anugrahāya me tīvra śaktipātāvatāmapi।

Manuscript Ending

Page - 138, l - 1; sa śivajñānabodho'tra vedānte vyāsastravat। citraidvardaśasūtrādyairbahuśaktigabhastibhiḥ samantāt bhānti santortho hyasadarthatamāpahai। antare vaikapāśānāṃ dvipāśānāṃ dṛśā girā। tripāśānāṃ gurośāstraissvātmanāṃ śivadaśśivaḥ। iti śrīśivajñānabodhavyākhyāne jñānāvaraṇabhāṣye uttarabhāge upadeśakalāprakaraṇe pañcamaṃ sūtraṃ vyākhyātam। saptabhiścūrṇikābhiśca ..... dvādaśabhiḥ। sathopasaṃhāraprakaraṇaṃ tadevaṃ śrīśivajñānabodha bhāṣyamaprakāśitam। yathākṣepasamādhāna paraṃ bhāṣyaṃ vidurbudhāḥ। jñānāvaraṇa bhāṣyantat kārikābhissutāṃśubhiḥ। cūrṇikābhiḥ kalābhiśca pūrṇacandrāyate sadā। iti na rajatasabheśas saṃyamī sādhakānām ṛjulaghulalitārthajñāna saṃsiddhi hetoḥ। svaguruvarakaṭākṣair labdha siddhāntavatma vyatanuta viśadārthaṃ śrīśivajñānabodham॥ idamupasaṃhāraprakaraṇam। tadevaṃ śrīśivajñānabodhavyākhyānaṃ jñānāvaraṇabhāṣyaṃ samāptam।

Catalog Entry Status

Complete

Key

transcripts_001132

Reuse

License

Cite as

Śivajñānabodhavyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373717