Śivajñānabodhavyākhyā
Manuscript No.
T0533b
Title Alternate Script
शिवज्ञानबोधव्याख्या
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
24
Folio Range of Text
115 - 138
Lines per Side
20
Folios in Bundle
224+2=226
Width
21 cm
Length
30 cm
Bundle No.
T0533
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalikkundram
Manuscript Beginning
Page - 115, l - 1; śrīśivajñānabodha vyākhyānam। praṇamya saccidānandaṃ gaṇeśañca girāṃ gurūn। śrīśivajñānabodhasya bhāṣyamevaṃ prakāśyate। yathāśṛtaṃ samutpannāt gurossatyajña santatau। kadācinnandinā pṛṣṭo haraḥ śvetagirau kramāt। anugrahāya me tīvra śaktipātāvatāmapi।
Manuscript Ending
Page - 138, l - 1; sa śivajñānabodho'tra vedānte vyāsastravat। citraidvardaśasūtrādyairbahuśaktigabhastibhiḥ samantāt bhānti santortho hyasadarthatamāpahai। antare vaikapāśānāṃ dvipāśānāṃ dṛśā girā। tripāśānāṃ gurośāstraissvātmanāṃ śivadaśśivaḥ। iti śrīśivajñānabodhavyākhyāne jñānāvaraṇabhāṣye uttarabhāge upadeśakalāprakaraṇe pañcamaṃ sūtraṃ vyākhyātam। saptabhiścūrṇikābhiśca ..... dvādaśabhiḥ। sathopasaṃhāraprakaraṇaṃ tadevaṃ śrīśivajñānabodha bhāṣyamaprakāśitam। yathākṣepasamādhāna paraṃ bhāṣyaṃ vidurbudhāḥ। jñānāvaraṇa bhāṣyantat kārikābhissutāṃśubhiḥ। cūrṇikābhiḥ kalābhiśca pūrṇacandrāyate sadā। iti na rajatasabheśas saṃyamī sādhakānām ṛjulaghulalitārthajñāna saṃsiddhi hetoḥ। svaguruvarakaṭākṣair labdha siddhāntavatma vyatanuta viśadārthaṃ śrīśivajñānabodham॥ idamupasaṃhāraprakaraṇam। tadevaṃ śrīśivajñānabodhavyākhyānaṃ jñānāvaraṇabhāṣyaṃ samāptam।
Catalog Entry Status
Complete
Key
transcripts_001132
Reuse
License
Cite as
Śivajñānabodhavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373717