Aparaprayoga

Metadata

Bundle No.

T0537

Subject

Smṛti, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001162

License

Type

Manuscript

Manuscript No.

T0537

Title Alternate Script

अपरप्रयोग

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

101

Folio Range of Text

1 - 101

No. of Divisions in Text

21

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

101+1=102

Width

21 cm

Length

33 cm

Bundle No.

T0537

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Text Contents

1.Page 1 - 4.prāyaścittam.
2.Page 4 - 6.daśadānādimantrāḥ.
3.Page 7.utkrāntigodānavidhi.
4.Page 7 - 10.karṇamantrajapaḥ.
5.Page 10 - 12.preta aupāsanāgnisandhānam.
6.Page 12 - 13.vidhura - vidhavāgnisandhānam.
7.Page 13 - 14.pitṛmedhasāmagrī.
8.Page 14 - 30.pitṛmedhavidhi.
9.Page 30 - 33.ekārcasaṃskāraḥ.
10.Page 33 - 34.nagnapracchādanaśrāddhavidhi.
11.Page 34 - 35.pāṣāṇasthāpanavidhauśilātrayavidhi.
12.Page 35.pāṣāṇasthāpanavidhau ekaśilāsthāpanam.
13.Page 35 - 40.pāṣāṇasthāpanaprayogaḥ.
14.Page 41 - 49.asthisañcayanavidhi.
15.Page 49 - 50.tīrthādidoṣavidhi.
16.Page 50 - 51.śilodvāsanavidhi.
17.Page 51 - 55.śāntihomavidhi.
18.Page 55 - 68.vṛṣotsarga - ekoddiṣṭavidhi.
19.Page 69 - 78.ṣoḍaśaśrāddhavidhi.
20.Page 78 - 96.sapiṇḍīkaraṇam.
21.Page 97 - 101.grahayañavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; avighnam astu॥ śubham astu॥ mahāgaṇapataye namaḥ॥ aparaprayogaḥ॥ prāyaścittam jāhyopahataṃ mriyamāṇaṃ snānādikaṃ vidhāya putrādikamapi tathā kṛtvā mṛttikāsnānaṃ mantrasnānaṃ paṃcagavya prāśana brahmakūrca pradarśanādi sarvaṃ kṛtvā evaṃ guṇetyādi + mama samastapāpakṣayātyaṃ mokṣasiddhyarthaṃ sarvaprāyaścittaṃ kariṣyamāṇaḥ

Manuscript Ending

Page - 101, l - 7; pradakṣiṇe kurvāṇān grahamaṇḍale pratiṣṭhitān adhidevatā brahmasahitān pratyadhidevatā citraguptasahitān paścimottara dhvajākāramaṇḍale pratiṣṭhitān dakṣiṇābhimukhān bhagavantaḥ ketūn āvāhayāmi ketubhyo namaḥ। katūnāmidamāsanaṃ॥ yajamānasya janmanakṣatra devatāmāvāhayāmi॥ gurubhyo namaḥ।

Catalog Entry Status

Complete

Key

transcripts_001162

Reuse

License

Cite as

Aparaprayoga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373747