Aparaprayoga
Manuscript No.
T0537
                                Title Alternate Script
अपरप्रयोग
                                Language
Script
Material
Condition
Good but yellowish
                                Manuscript Extent
Incomplete
                                Folios in Text
101
                                Folio Range of Text
1 - 101
                                No. of Divisions in Text
21
                                Title of Divisions in Text
vidhi
                                Lines per Side
20
                                Folios in Bundle
101+1=102
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0537
                                Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
                                Text Contents
1.Page 1 - 4.prāyaścittam.
                                            2.Page 4 - 6.daśadānādimantrāḥ.
                                            3.Page 7.utkrāntigodānavidhi.
                                            4.Page 7 - 10.karṇamantrajapaḥ.
                                            5.Page 10 - 12.preta aupāsanāgnisandhānam.
                                            6.Page 12 - 13.vidhura - vidhavāgnisandhānam.
                                            7.Page 13 - 14.pitṛmedhasāmagrī.
                                            8.Page 14 - 30.pitṛmedhavidhi.
                                            9.Page 30 - 33.ekārcasaṃskāraḥ.
                                            10.Page 33 - 34.nagnapracchādanaśrāddhavidhi.
                                            11.Page 34 - 35.pāṣāṇasthāpanavidhauśilātrayavidhi.
                                            12.Page 35.pāṣāṇasthāpanavidhau ekaśilāsthāpanam.
                                            13.Page 35 - 40.pāṣāṇasthāpanaprayogaḥ.
                                            14.Page 41 - 49.asthisañcayanavidhi.
                                            15.Page 49 - 50.tīrthādidoṣavidhi.
                                            16.Page 50 - 51.śilodvāsanavidhi.
                                            17.Page 51 - 55.śāntihomavidhi.
                                            18.Page 55 - 68.vṛṣotsarga - ekoddiṣṭavidhi.
                                            19.Page 69 - 78.ṣoḍaśaśrāddhavidhi.
                                            20.Page 78 - 96.sapiṇḍīkaraṇam.
                                            21.Page 97 - 101.grahayañavidhi.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; avighnam astu॥ śubham astu॥ mahāgaṇapataye namaḥ॥ aparaprayogaḥ॥ prāyaścittam jāhyopahataṃ mriyamāṇaṃ snānādikaṃ vidhāya putrādikamapi tathā kṛtvā mṛttikāsnānaṃ mantrasnānaṃ paṃcagavya prāśana brahmakūrca pradarśanādi sarvaṃ kṛtvā evaṃ guṇetyādi + mama samastapāpakṣayātyaṃ mokṣasiddhyarthaṃ sarvaprāyaścittaṃ kariṣyamāṇaḥ
                                Manuscript Ending
Page - 101, l - 7; pradakṣiṇe kurvāṇān grahamaṇḍale pratiṣṭhitān adhidevatā brahmasahitān pratyadhidevatā citraguptasahitān paścimottara dhvajākāramaṇḍale pratiṣṭhitān dakṣiṇābhimukhān bhagavantaḥ ketūn āvāhayāmi ketubhyo namaḥ। katūnāmidamāsanaṃ॥ yajamānasya janmanakṣatra devatāmāvāhayāmi॥ gurubhyo namaḥ।
                                Catalog Entry Status
Complete
                                Key
transcripts_001162
                                Reuse
License
Cite as
            Aparaprayoga, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373747        
    
