Aparaprayoga
Manuscript No.
T0537
Title Alternate Script
अपरप्रयोग
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
101
Folio Range of Text
1 - 101
No. of Divisions in Text
21
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
101+1=102
Width
21 cm
Length
33 cm
Bundle No.
T0537
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 1 - 4.prāyaścittam.
2.Page 4 - 6.daśadānādimantrāḥ.
3.Page 7.utkrāntigodānavidhi.
4.Page 7 - 10.karṇamantrajapaḥ.
5.Page 10 - 12.preta aupāsanāgnisandhānam.
6.Page 12 - 13.vidhura - vidhavāgnisandhānam.
7.Page 13 - 14.pitṛmedhasāmagrī.
8.Page 14 - 30.pitṛmedhavidhi.
9.Page 30 - 33.ekārcasaṃskāraḥ.
10.Page 33 - 34.nagnapracchādanaśrāddhavidhi.
11.Page 34 - 35.pāṣāṇasthāpanavidhauśilātrayavidhi.
12.Page 35.pāṣāṇasthāpanavidhau ekaśilāsthāpanam.
13.Page 35 - 40.pāṣāṇasthāpanaprayogaḥ.
14.Page 41 - 49.asthisañcayanavidhi.
15.Page 49 - 50.tīrthādidoṣavidhi.
16.Page 50 - 51.śilodvāsanavidhi.
17.Page 51 - 55.śāntihomavidhi.
18.Page 55 - 68.vṛṣotsarga - ekoddiṣṭavidhi.
19.Page 69 - 78.ṣoḍaśaśrāddhavidhi.
20.Page 78 - 96.sapiṇḍīkaraṇam.
21.Page 97 - 101.grahayañavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; avighnam astu॥ śubham astu॥ mahāgaṇapataye namaḥ॥ aparaprayogaḥ॥ prāyaścittam jāhyopahataṃ mriyamāṇaṃ snānādikaṃ vidhāya putrādikamapi tathā kṛtvā mṛttikāsnānaṃ mantrasnānaṃ paṃcagavya prāśana brahmakūrca pradarśanādi sarvaṃ kṛtvā evaṃ guṇetyādi + mama samastapāpakṣayātyaṃ mokṣasiddhyarthaṃ sarvaprāyaścittaṃ kariṣyamāṇaḥ
Manuscript Ending
Page - 101, l - 7; pradakṣiṇe kurvāṇān grahamaṇḍale pratiṣṭhitān adhidevatā brahmasahitān pratyadhidevatā citraguptasahitān paścimottara dhvajākāramaṇḍale pratiṣṭhitān dakṣiṇābhimukhān bhagavantaḥ ketūn āvāhayāmi ketubhyo namaḥ। katūnāmidamāsanaṃ॥ yajamānasya janmanakṣatra devatāmāvāhayāmi॥ gurubhyo namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001162
Reuse
License
Cite as
Aparaprayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373747