Madhvācāryapraśaṃsana

Metadata

Bundle No.

T0538

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001163

License

Type

Manuscript

Manuscript No.

T0538

Title Alternate Script

मध्वाचार्यप्रशंसन

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

14

Folio Range of Text

1 - 14

Lines per Side

20

Folios in Bundle

14+1=15

Width

21 cm

Length

33 cm

Bundle No.

T0538

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 1447 C. This text is a collection of madhvācāryapraśaṃsanam from various purāṇas

Text Contents

1.Page 1 - 4.madhvācāryapraśaṃsanam brahmāṇḍapurāṇe.
2.Page 5.madhvācāryapraśaṃsanam śrīmuṣṇamāhātmye.
3.Page 5 - 6.madhvācāryapraśaṃsanam kūrmapurāṇe śrīmuṣṇamāhātmye.
4.Page 6 - 8.madhvācāryapraśaṃsanam skandapurāṇe madhyabhāge kṛṣṇamāhātmye.
5.Page 8 - 9.madhvācāryapraśaṃsanam skandapurāṇe madhyabhāge kṛṣṇamāhātmye.
6.Page 9 - 10.madhvācāryapraśaṃsanam skandapurāṇe śrīmuṣṇamāhātmye.
7.Page 10 - 12.mukhyaprāṇapraśaṃsanam brahmāṇḍapurāṇe uttarakhaṇḍe.
8.Page 12 - 13.madhvācāryamatapraśaṃsanam skandapurāṇe uttarakhaṇḍe.
9.Page 13 - 14.madhvācāryapraśaṃsanam vāyupurāṇe.
10.Page 14.madhvācāryapraśaṃsanam vārāhe.
See more

Manuscript Beginning

Page - 1, l - 1; śrīgurubhyo namaḥ॥ ॥madhvācāryapraśaṃsanam॥ brahmāṇḍa - avatāraḥ। śrīdakṣa uvāca - devadeva mahādeva umākānta sadāśiva। aṣṭāviṃśatkalāprāpte naṣṭadharmā(rme) jagattraye॥ pāṣaṇḍamaya bhūyiṣṭaṃ jagadetac carācaram। sacchāstraśravaṇaṃ nāsti samyag jñānaṃ tirohitam। rākṣasāḥ kalimāśitya jātāḥ viprakule prabho। iti vijñāpya deveśaṃ namaskṛtvāgrataḥ sthitaḥ।

Manuscript Ending

Page - 14, l - 1; iti vāyu purāṇe। ।pūrvaṃ garbhaṃ samāśoṣya samaye prasavasya tu। prādurbabhūva deveśo avatāra catuṣṭaye॥ iti gāruḍe॥ dvātriṃśallakṣaṇair yukto garbhaduḥkha vivarjitaḥ। sa evānandatīrtheti bhuvi khyāto'khilair janaiḥ॥ iti ca vārāhe॥ oṃ ॥ durmukhi saṃvatsara māgha śukla 10 budhavārāddina tārpanudukupvana (tāyinūrukuppanna) seve madhyeśārpaṇamastu॥ śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001163

Reuse

License

Cite as

Madhvācāryapraśaṃsana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373748