Madhvācāryapraśaṃsana
Manuscript No.
T0538
Title Alternate Script
मध्वाचार्यप्रशंसन
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
14
Folio Range of Text
1 - 14
Lines per Side
20
Folios in Bundle
14+1=15
Width
21 cm
Length
33 cm
Bundle No.
T0538
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 1447 C. This text is a collection of madhvācāryapraśaṃsanam from various purāṇas
Text Contents
1.Page 1 - 4.madhvācāryapraśaṃsanam brahmāṇḍapurāṇe.
2.Page 5.madhvācāryapraśaṃsanam śrīmuṣṇamāhātmye.
3.Page 5 - 6.madhvācāryapraśaṃsanam kūrmapurāṇe śrīmuṣṇamāhātmye.
4.Page 6 - 8.madhvācāryapraśaṃsanam skandapurāṇe madhyabhāge kṛṣṇamāhātmye.
5.Page 8 - 9.madhvācāryapraśaṃsanam skandapurāṇe madhyabhāge kṛṣṇamāhātmye.
6.Page 9 - 10.madhvācāryapraśaṃsanam skandapurāṇe śrīmuṣṇamāhātmye.
7.Page 10 - 12.mukhyaprāṇapraśaṃsanam brahmāṇḍapurāṇe uttarakhaṇḍe.
8.Page 12 - 13.madhvācāryamatapraśaṃsanam skandapurāṇe uttarakhaṇḍe.
9.Page 13 - 14.madhvācāryapraśaṃsanam vāyupurāṇe.
10.Page 14.madhvācāryapraśaṃsanam vārāhe.
See more
Manuscript Beginning
Page - 1, l - 1; śrīgurubhyo namaḥ॥ ॥madhvācāryapraśaṃsanam॥ brahmāṇḍa - avatāraḥ। śrīdakṣa uvāca - devadeva mahādeva umākānta sadāśiva। aṣṭāviṃśatkalāprāpte naṣṭadharmā(rme) jagattraye॥ pāṣaṇḍamaya bhūyiṣṭaṃ jagadetac carācaram। sacchāstraśravaṇaṃ nāsti samyag jñānaṃ tirohitam। rākṣasāḥ kalimāśitya jātāḥ viprakule prabho। iti vijñāpya deveśaṃ namaskṛtvāgrataḥ sthitaḥ।
Manuscript Ending
Page - 14, l - 1; iti vāyu purāṇe। ।pūrvaṃ garbhaṃ samāśoṣya samaye prasavasya tu। prādurbabhūva deveśo avatāra catuṣṭaye॥ iti gāruḍe॥ dvātriṃśallakṣaṇair yukto garbhaduḥkha vivarjitaḥ। sa evānandatīrtheti bhuvi khyāto'khilair janaiḥ॥ iti ca vārāhe॥ oṃ ॥ durmukhi saṃvatsara māgha śukla 10 budhavārāddina tārpanudukupvana (tāyinūrukuppanna) seve madhyeśārpaṇamastu॥ śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001163
Reuse
License
Cite as
Madhvācāryapraśaṃsana,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373748