Mṛgendravṛtti

Metadata

Bundle No.

T0539

Subject

Śaiva, Śaivasiddhānta, Āgama, Vidyā, Kriyā, Yoga, Caryā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001164

License

Type

Manuscript

Manuscript No.

T0539

Title Alternate Script

मृगेन्द्रवृत्ति

Language

Script

Commentary

Mṛgendravṛtti

Commentary Alternate Script

मृगेन्द्रवृत्ति

Author of Commentary

Bhaṭṭanārāyaṇakaṇṭha

Author Commentary Alternate Script

भट्टनारायणकण्ठ

Material

Condition

Bad and injured

Manuscript Extent

Incomplete

Folios in Text

348

Folio Range of Text

1 - 348

No. of Divisions in Text

4

Range of Divisions in Text

1 - 4

Title of Divisions in Text

pāda

Lines per Side

27

Folios in Bundle

348+8=356

Width

21 cm

Length

33 cm

Bundle No.

T0539

Miscellaneous Notes

Copied from a MS belonging to Shanmukhasundara Gurukkal, Madurantakam. It contains the 4 pādas. The first pāda called vidyāpāda contais 13 prakaraṇam, the second pāda called kriyāpāda contains 8 pādas, the third and fourth pādas such as yogapāda and caryāpāda contain a single chapter each.There are 4 blank pages at the end of this text

Text Contents

1.Page 1 - 24.upodghātaprakaraṇam.
2.Page 24 - 49.paramokṣanirāsaprakaraṇam.
3.Page 49 - 60.patilakṣaṇaparīkṣāprakaraṇam.
4.Page 61 - 65.patisvarūpanirūpaṇaprakaraṇam.
5.Page 66 - 73.īśvarapadārthaprakaraṇam.
6.Page 73 - 78.paśupadārthanirṇayaprakaraṇam.
7.Page 79 - 86.āṇavādipāśaparīkṣāprakaraṇam.
8.Page 86 - 89.karmavikāraprakaraṇam.
9.Page 89 - 96.granthitatvaparīkṣāprakaraṇam.
10.Page 96 - 104.māyādikāryavicāraprakaraṇam.
11.Page 105 - 112.pratyayādiprakaraṇam.
12.Page 113 - 121.ahaṅkārādikāryavicāraprakaraṇam.
13.Page 122 - 157.adhvaprakaraṇam.
14.Page 158 - 162.mantroddhāraprakaraṇam.
15.Page 162 - 170.snānaprakaraṇam.
16.Page 170 - 179.arcāprakaraṇam.
17.Page 179 - 182.sādhyapūjāprakaraṇam.
18.Page 182 - 188.mudrāprakaraṇam.
19.Page 188 - 210.agnikāryopakramaprakaraṇam.
20.Page 210 - 236.adhivāsaprakaraṇam.
21.Page 237 - 299.dīkṣābhiṣekādiprakaraṇam.
22.Page 300 - 320.yogapādaḥ.
23.Page 321 - 348.samayācāravidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ hariḥ om। śubham astu। mṛgendravṛttiḥ। bhaṭṭanārāyaṇakaṇṭhakṛta ṭīkopetā- upodghātaprakaraṇam। candrārdhacūḍa caraṇābjayugaṃ praṇamya vāgīśvarīṃ gaṇapatiṃ kramaśo gurūñca। leśādyathāmati yathāgamayukti gūḍhaṃ śrīmanmṛgendraparamārthamahaṃ vyanajmi॥ kecitsvabodhavibhavapradhanāya tāvat garjantyalaṃ nakila yatprakṛtopayogi। anye punaḥ paṭudhiyo na vivevayanti। spaṣṭārthametaditi tattadupekṣamāṇāḥ।

Manuscript Ending

Page - 348, l - 10; eṣāṃ sādhakādīnāṃ samayalopādija sakalacchidrāpahomaḥ pavitrakākhyo vidhiḥ prāgdevaiḥ parameśvarāttapasā labdhaḥ sa evaiṣāmeva svavidhi supuṣṭyartham ucyate। śrāvaṇe tadupātte vā na bhasyevocyamānavat। śaṃbhoḥ pavitramāpādya pūrayed vārṣikaṃ vidhim॥ śrāvaṇe māse śrāvaṇe upānte yasya kālasya tadupāntaḥ kālaḥ āṣāḍhapaurṇamāsīsyāc caturdaśī tasmin। yathoktaṃ śrīmanmathe - āṣāḍhyāścānyāhanīti nabhasyepi ubhādrapate। ayaṃ mṛgendravṛttigrantho'tra tālapatrakośe etāvāneva likhita upalabhyate। vidvāṃsaḥ pramāṇataḥ।

BIbliography

1/ Printed under the title: mṛgendrāgama (kriyāpāda et caryāpāda) avec le commentaire de bhaṭṭanārāyaṇakaṇṭha, ed. N. R. Bhatt, PIFI No. 23, Pondicherry, IFI, 1962. 2/ Printed under the title: śrīmṛgendram: Kāmikopāgamam: vidyāyogapādadvayamilitam/ bhaṭṭanārāyaṇakaṇṭhaviracitayā vṛtyā/ tadvyākhyayāghoraśivācārya viracitayā Dīpikayā cālaṅkṛtam; ed. by Nā. Kṛṣṇaśāstriṇā, Ke. Em. Subrahmaṇyaśāstrīṇā ca yathāmati saṃśodhya mudritam, pub. śaivāgamasiddhāntaparipālanasaṅga, devakoṭṭai, no. 12, 1928

Catalog Entry Status

Complete

Key

transcripts_001164

Reuse

License

Cite as

Mṛgendravṛtti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373749