Śivadīkṣāvidhi
Manuscript No.
T0542
Title Alternate Script
शिवदीक्षाविधि
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
1973
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
67
Folio Range of Text
1 - 67
No. of Divisions in Text
3
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
67+2=69
Width
21 cm
Length
33 cm
Bundle No.
T0542
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 7119
Text Contents
1.Page 1 - 15.mṛtakadīkṣāvidhi.
2.Page 15 - 29.navātmaśivamantrahomavidhi.
3.Page 29 - 67.snānādiśivapūjāvidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śivadīkṣāvidhiḥ (savyākhyaḥ) 'sthitau yānanugṛhṇāti gurumāsthāya chidyate' iti। iti mṛgendra śṛteḥ sthitikāle sakalānāṃ gurum adhiṣṭhāya saṃtiṣṭhan bhagavānanugṛhṇātīti hṛdi nidhāyāha - gurvadhikaraṇa adhirūḍha iti। ādiṣṭā ājñāpitāḥ। kimata ityāha - ime iti। yathoktalakṣaṇā iti। atra śiṣyalakṣaṇamuktaṃ prāk। dīkṣākālikaṃ lakṣaṇāntarañcodadīritaṃ śrīmatkāmike - vihitā yasya kā snātā nirvartitadinakriyāḥ।
Manuscript Ending
Page - 67, l - 12; tattadūrdhvakṛta vaktraṃ vivṛtāsyaṃ kuṇḍapramāṇamapi bhavanaṃ kuṇḍamānaṃ kuṇḍapramāṇaṃ yathābhilakṣitaṃ yathā varṇitamīśāna vaktraikīkaraṇavat antyeṣu vadaneṣvapi īśānamūrtaye homaḥ। lālāpanodanāya lālāsyaṃ darśinī dantāntargatodakamiti yāvat। apanodanāyāpohanāya। ulmukha śabdenālātam ucyate। 'aṅgārālātamulmukham' ityamaraḥ। [mātṛkāyāṃ yathāvadupalabhyamānamatra likhitam।
Catalog Entry Status
Complete
Key
transcripts_001167
Reuse
License
Cite as
Śivadīkṣāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373752
Commentary