Śivadīkṣāvidhi

Metadata

Bundle No.

T0542

Subject

Śaiva, Śaivasiddhānta, Dīkṣā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001167

License

Type

Manuscript

Manuscript No.

T0542

Title Alternate Script

शिवदीक्षाविधि

Language

Script

Commentary

With Commentary

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

1973

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

67

Folio Range of Text

1 - 67

No. of Divisions in Text

3

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

67+2=69

Width

21 cm

Length

33 cm

Bundle No.

T0542

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 7119

Text Contents

1.Page 1 - 15.mṛtakadīkṣāvidhi.
2.Page 15 - 29.navātmaśivamantrahomavidhi.
3.Page 29 - 67.snānādiśivapūjāvidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śivadīkṣāvidhiḥ (savyākhyaḥ) 'sthitau yānanugṛhṇāti gurumāsthāya chidyate' iti। iti mṛgendra śṛteḥ sthitikāle sakalānāṃ gurum adhiṣṭhāya saṃtiṣṭhan bhagavānanugṛhṇātīti hṛdi nidhāyāha - gurvadhikaraṇa adhirūḍha iti। ādiṣṭā ājñāpitāḥ। kimata ityāha - ime iti। yathoktalakṣaṇā iti। atra śiṣyalakṣaṇamuktaṃ prāk। dīkṣākālikaṃ lakṣaṇāntarañcodadīritaṃ śrīmatkāmike - vihitā yasya kā snātā nirvartitadinakriyāḥ।

Manuscript Ending

Page - 67, l - 12; tattadūrdhvakṛta vaktraṃ vivṛtāsyaṃ kuṇḍapramāṇamapi bhavanaṃ kuṇḍamānaṃ kuṇḍapramāṇaṃ yathābhilakṣitaṃ yathā varṇitamīśāna vaktraikīkaraṇavat antyeṣu vadaneṣvapi īśānamūrtaye homaḥ। lālāpanodanāya lālāsyaṃ darśinī dantāntargatodakamiti yāvat। apanodanāyāpohanāya। ulmukha śabdenālātam ucyate। 'aṅgārālātamulmukham' ityamaraḥ। [mātṛkāyāṃ yathāvadupalabhyamānamatra likhitam।

Catalog Entry Status

Complete

Key

transcripts_001167

Reuse

License

Cite as

Śivadīkṣāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373752