Nityānukramaṇīsūtra
Manuscript No.
T0545
Title Alternate Script
नित्यानुक्रमणीसूत्र
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
1 - 9
Lines per Side
20
Folios in Bundle
9+1=10
Width
21 cm
Length
33 cm
Bundle No.
T0545
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The colophon says that this text is a part of the nityākhyamahātantra which belongs to kāmikādi sakalāgamasaṃgrahaḥ
Manuscript Beginning
Page - 1, l - 1; śrīḥ। gurubhyo namaḥ॥ avighnam astu॥ nityānukramaṇī sūtram॥ atha prātarutthāya śivagurusaṃsmaraṇa bhasmadhāraṇa stotrajapadhyāna ekāntasthala mala - - - visarjana śaucācamanadantaśuddhi tāluśodhana śuddhācamana prāṇāyāma saṃkalpya māhendrasnāna vāruṇasnāna mantrasnāna bhasmasnāna vaidikasandhyopāsana astra sandhyopāsanaśivasandhyopāsana sūryārghyapradānasāvitrī
Manuscript Ending
Page - 9, l - 2; saundarānna pāyasāpūpa tāṃbūla pānīya mukhavāsa dhūpa dīpa upacārān saṃpūjya paścāt kavāṭa bandhana kṣetrabali vijñāpana śāstārādhana mora trisandhyarcanaṃ gurossvagṛhaṃ praviśya paścāt kālapūjāṃ kuryāt॥ śrīmatkāmikādisakalāgamasaṅgraho nityākhye mahātantre nityānukramaṇikāsūtraṃ sampūrṇam॥ śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001176
Reuse
License
Cite as
Nityānukramaṇīsūtra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373761