Pavitrotsavavidhi
Manuscript No.
T0546
                                Title Alternate Script
पवित्रोत्सवविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Incomplete]
                                Folios in Text
50
                                Folio Range of Text
1 - 50
                                No. of Divisions in Text
8
                                Title of Divisions in Text
vidhi
                                Lines per Side
20
                                Folios in Bundle
50+1=51
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0546
                                Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
                                Text Contents
1.Page 1 - 29.pavitrotsavavidhi.
                                            1.Page 1 - 21.pavitrādhivāsanavidhi.
                                            1.Page 21 - 26.prātaḥkālavidhi.
                                            1.Page 26 - 29.dvitīyadivasavidhi.
                                            2.Page 30 - 31.viśeṣasandhividhi.
                                            3.Page 32.kalānāmāni.
                                            4.Page 32 - 33.mṛtsaṅgrahaṇavidhi.
                                            5.Page 33 - 34.aṅkurārpaṇavidhi.
                                            6.Page 35 - 42.sūryapūjāvidhi.
                                            7.Page 42 - 50.bhūtaśuddhividhi.
                                            8.Page 50.vṛṣabhāṣṭavidyeśvaranāmāni.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; śrīḥ। mahāgaṇapataye namaḥ॥ avighnam astu॥ pavitrotsava vidhiḥ॥ uktakāle uktavat pavitrāṇi niṣpādya yāgadravyāṇi mṛṇmayāni navāni tāmramayāni yāni suviśuddhāni samit kuśa kusuma dūrvā darbhādīn samāhṛtya saptamyāṃ trayodaśyāṃ vā nityāhnikadvayaṃ vidhāya sāyāhne yāgagṛhaṃ puṣpadāmabhiralaṃkṛtya naimittikīṃ sandhyāṃ viśeṣatarpaṇaṃ ca vidhāya
                                Manuscript Ending
Page - 50, l - 7; tataḥ svarṇādinirmitamarghyapātramastreṇa prakṣālya binduparisṛta dhārāmayena śuddhāmbunā bauṣaḍanta hṛdayenāpūrya gandhapuṣpadurvākṣtādinā nikṣipya tasmin। bṛṣabhapratiṣṭhā॥ ukṣāya namaḥ, gopataye namaḥ, śṛṃgiṇe namaḥ, nandine namaḥ, vṛṣabhapataye namaḥ, śaṃkukarṇāya namaḥ, mahodarāya namaḥ॥ vṛṣabhattukkullavāl aṣṭavidyeśvarāl।
                                Catalog Entry Status
Complete
                                Key
transcripts_001177
                                Reuse
License
Cite as
            Pavitrotsavavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373762        
    
