Pavitrotsavavidhi
Manuscript No.
T0546
Title Alternate Script
पवित्रोत्सवविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
50
Folio Range of Text
1 - 50
No. of Divisions in Text
8
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
50+1=51
Width
21 cm
Length
33 cm
Bundle No.
T0546
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 1 - 29.pavitrotsavavidhi.
1.Page 1 - 21.pavitrādhivāsanavidhi.
1.Page 21 - 26.prātaḥkālavidhi.
1.Page 26 - 29.dvitīyadivasavidhi.
2.Page 30 - 31.viśeṣasandhividhi.
3.Page 32.kalānāmāni.
4.Page 32 - 33.mṛtsaṅgrahaṇavidhi.
5.Page 33 - 34.aṅkurārpaṇavidhi.
6.Page 35 - 42.sūryapūjāvidhi.
7.Page 42 - 50.bhūtaśuddhividhi.
8.Page 50.vṛṣabhāṣṭavidyeśvaranāmāni.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ। mahāgaṇapataye namaḥ॥ avighnam astu॥ pavitrotsava vidhiḥ॥ uktakāle uktavat pavitrāṇi niṣpādya yāgadravyāṇi mṛṇmayāni navāni tāmramayāni yāni suviśuddhāni samit kuśa kusuma dūrvā darbhādīn samāhṛtya saptamyāṃ trayodaśyāṃ vā nityāhnikadvayaṃ vidhāya sāyāhne yāgagṛhaṃ puṣpadāmabhiralaṃkṛtya naimittikīṃ sandhyāṃ viśeṣatarpaṇaṃ ca vidhāya
Manuscript Ending
Page - 50, l - 7; tataḥ svarṇādinirmitamarghyapātramastreṇa prakṣālya binduparisṛta dhārāmayena śuddhāmbunā bauṣaḍanta hṛdayenāpūrya gandhapuṣpadurvākṣtādinā nikṣipya tasmin। bṛṣabhapratiṣṭhā॥ ukṣāya namaḥ, gopataye namaḥ, śṛṃgiṇe namaḥ, nandine namaḥ, vṛṣabhapataye namaḥ, śaṃkukarṇāya namaḥ, mahodarāya namaḥ॥ vṛṣabhattukkullavāl aṣṭavidyeśvarāl।
Catalog Entry Status
Complete
Key
transcripts_001177
Reuse
License
Cite as
Pavitrotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373762