Madhvasiddhāntapramāṇamaṇimālikā

Metadata

Bundle No.

T0547

Subject

Dvaita, Darśana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001178

License

Type

Manuscript

Manuscript No.

T0547

Title Alternate Script

मध्वसिद्धान्तप्रमाणमणिमालिका

Author of Text

Veṅkaṭaramaṇa

Author of Text Alternate Script

वेङ्कटरमण

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

03/11/1973

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

150

Folio Range of Text

1 - 150

Lines per Side

20

Folios in Bundle

150+1=151

Width

21 cm

Length

33 cm

Bundle No.

T0547

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 19836

Manuscript Beginning

Page - 1, l - 1; madhvasiddhāntapramāṇa maṇimālikā ॥ śrīgurubhyo namaḥ॥ padārthanirūpa - oṃ। lakṣmīnārāyaṇaṃ natvā pūrṇabodha gurūnapi। kurve śrīmadhvasiddhānta pramāṇamaṇi mālikām॥ bṛhadbhāṣye īśvaraḥ prakṛtiḥ jīvo jaḍaṃ ceti catuṣṭayam। padārthānāṃ samuddiṣṭaṃ tatreśo viṣṇurucyate॥ iti tatva viveke khaṇḍite bheda aikyaṃ ca yāvadvastu na bhedavaditi। karmanirūpaṇa anuvyākhyāne sāmastyocchedinohyatra dharmā ubhaya rūpakāḥ॥

Manuscript Ending

Page - 149, l - 15; bhṛtyaprasādābhimukhaṃ dṛasavaiḥ prayatnahāsāruṇalocanānam। kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā॥ ityādi॥ mahānandatīrthasya ye bhāṣyabhāvaṃ manovāgbhirāvartayaṃ sva śaktyā। surādyā narāntāḥ mukunda prasāsādādidaṃ mokṣamete bhajante sada॥ iti॥ ॥ iti bhogaprakaraṇam॥ śrīnivāsāryaputreṇa veṅkatramaṇa suśarmaṇā। kṛtā śrīmadhvasiddhānta pramāṇamaṇi mālikā॥ bhāratīramaṇa mukhyaprāṇāntargata śrīlakṣmīnārāyaṇaḥ prīyatām॥ śrīkṛṣṇārpaṇam astu। yuva nāma varṣa āśvayuja māsa tṛtīyā guruvāsara saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001178

Reuse

License

Cite as

Madhvasiddhāntapramāṇamaṇimālikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373763