Kriyākramadyotikāvyākhyā

Metadata

Bundle No.

T0548

Subject

Śaiva, Śaivasiddhānta, Paddhati, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001179

License

Type

Manuscript

Manuscript No.

T0548

Title Alternate Script

क्रियाक्रमद्योतिकाव्याख्या

Subject Description

Language

Script

Author of Commentary

Kacchapeśvara

Author Commentary Alternate Script

कच्छपेश्वर

Scribe

(S. Nagaraja Rao Bhasker)

Material

Condition

Bad and injured

Manuscript Extent

[Incomplete]

Folios in Text

428

Folio Range of Text

1 - 428

Lines per Side

20

Folios in Bundle

428

Width

21 cm

Length

33 cm

Bundle No.

T0548

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ kriyākramadyotikāvyākhyā - śubham astu - agrobhūtsakileśvaraḥ paraśivastasmātsadeśa śśivo nādātmā sakalā kalāprabhurato'nanteśa bhaṭṭārakaḥ। tasmādaṇḍaja viṣṇuvāsavavidhi śrīkaṇṭharudrastadā tantrāṇāmavatārako munivaro durvāsanāmā guruḥ॥ śubham astu॥ śubham astu॥ mahāgaṇapataye namaḥ॥ vedapurīśvarāya namaḥ॥ vande mahāgaṇapatiṃ madanārisūnuṃ vāmorususthavanitā bhujaveṣṭitāṅgam। vallīśapūrvajam abhīṣṭadam āśritānāṃ vāṇīpati pramukhadevagaṇārcitāṃghrim॥

Manuscript Ending

Page - 428, l - 3; āvaśyakaṃ na kartavyaṃ strī goviprārka liṅginām। candrasya saṃmukho bhūtvā bhūtānāṃ vikṛtau tathā॥ ṣaṇmukhamutrai parākhye - aṅguṣṭābhyāmubhau karṇau tarjanībhyām athākṣiṇī। madhyamābhyāṃ nibadhnīyānnasikā yugalaṃ dṛḍham॥ ṣaṇmukhīkaraṇaṃ hyetatsnānakarmaṇi yojayet। - - - mantraissātanuḥ parameṣṭhinaḥ। sākalyaṃ nārthatastasya kalpaye - - - kāraṇam॥

Catalog Entry Status

Complete

Key

transcripts_001179

Reuse

License

Cite as

Kriyākramadyotikāvyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373764