Sakalāgamaprāyaścitta
Manuscript No.
T0551
Title Alternate Script
सकलागमप्रायश्चित्त
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Incomplete
Folios in Text
275
Folio Range of Text
1 - 275
Lines per Side
20
Folios in Bundle
275+4=279
Width
21 cm
Length
33 cm
Bundle No.
T0551
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 25189
Manuscript Beginning
Page - 1, l - 1; ॥ sakalāgamaprāyaścitta॥ …... rtha dvijottamāḥ। prāyaścitta samutpanne kartavyā deśikothavā। svānino vā yadā kuryaudāsīnya kriyāṃ prati। - - - drāśadveṣāśca hetubhiḥ। pāpaṃ kurvanti pāpādvā ete tadveṣiṇo narāḥ। nṛpabhaṃgāya jātāste rāṣṭrasya kṣobhakāraṇam॥
Manuscript Ending
Page - 275, l - 16; savaktraṃ balahīnaṃ syāt savraṇaṃ śatruvardhanm। kṛmikoṭaravaktrādi sadyaśāntiṃ samācaret। dīpadaṇḍāmidaṃ proktaṃ sāradrumamathāpi vā। taddaṇḍaṃ vā sudhā kṛtvā prakāśaṃ bhūmiveśanam। yathā balaṃ yathā vṛṣṭi tathā vṛkṣaṃ samācaret। śatapañcāśadvarṣāṇi vṛkṣāyuṣya prakīrtitau। bālavṛddhavihīnāñca yuvānaṃ śreyasīmatā।
Catalog Entry Status
Complete
Key
transcripts_001182
Reuse
License
Cite as
Sakalāgamaprāyaścitta,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373767