Sakalāgamasaṅgraha
Manuscript No.
T0554
Title Alternate Script
सकलागमसङ्ग्रह
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Incomplete
Folios in Text
729
Folio Range of Text
1 - 729
Lines per Side
20
Folios in Bundle
729+31=760
Width
21 cm
Length
33 cm
Bundle No.
T0554
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 25193. From pages 1 to 15 has the contents of the text
Text Contents
1.Page 1 - 14.tālapatrānukramaṇikā.
2.Page 15 - 16.ālayanirmāṇavidhi.
3.Page 16 - 30.vighneśasthāpanavidhi.
4.Page 31 - 32.aṅkurārpaṇavidhi.
5.Page 32 - 33.śaṅkusthāpanavidhi.
6.Page 33 - 37.śilāsaṅgrahapratimālakṣaṇavidhi.
7.Page 37 - 47.mūrdhādipādāntalakṣaṇavidhi.
8.Page 47 - 54.vaivāhyamūrtilakṣaṇam.
9.Page 55.lakṣmīdānam.
10.Page 55 - 56.viṣṇulakṣaṇam.
11.Page 56 - 57.brahmalakṣaṇam.
12.Page 57.vaivāhyalakṣaṇe agnilakṣaṇaṃ.
13.Page 57 - 59.umayāsahitalakṣaṇam.
14.Page 60 - 61.vṛṣārūḍhalakṣaṇam.
15.Page 62 - 63.ardhanārīśvaralakṣaṇam.
16.Page 63 - 65.kaṅkālalakṣaṇam.
17.Page 66 - 68.nṛttamūrtilakṣaṇam.
18.Page 68 - 69.bhikṣāṭanalakṣaṇam.
19.Page 69 - 70.kālādilakṣaṇam.
20.Page 70 - 71.haryardhalakṣaṇam.
21.Page 71.sukhāsanalakṣaṇam.
22.Page 71 - 72.gaṅgādharalakṣaṇam.
23.Page 72.caṇḍeśānugrahalakṣaṇam.
24.Page 73.ābhaṅgādilakṣaṇam.
25.Page 73 - 74.dakṣiṇāmūrtidhyānam.
26.Page 74 - 75.pīṭhalakṣaṇam.
27.Page 76 - 88.strīmānavidhipaṭala.
28.Page 88 - 99.kaniṣṭhadaśatālavidhi.
29.Page 100 - 102.navatālottamavidhi.
30.Page 102 - 104.kāraṇe kriyāpāda.
31.Page 104 - 105.uṣāpratyuṣāpūjā.
32.Page 105.somapūjā, sahasraliṅgadhyānam.
33.Page 106 - 108.dakṣiṇāmūrtidhyānāni.
34.Page 108.saptamātṛṇāṃ nāmāni, liṅgodbhavam.
35.Page 109.lakṣmīdhyānam, senānīdhyānam, ṣṇmukhadhyāna, kumāradhyāna.
36.Page 109 - 110.subrahmaṇyadhyānam.
37.Page 110.subrahmaṇyaṣoḍaśadhyānāni, devasenādhyānm, vallīdhyānam.
38.Page 111.śanaiścaradhyānam.
39.Page 111 - 112.caṇḍeśadhyānam, caṇḍeśaprārthanā.
40.Page 112 - 113.kṣetrapāladhyānāni.
41.Page 113 - 114.dhvajadaṇḍalakṣaṇam, mahābalīpīṭhadhyānam.
42.Page 115 - 116.balidevatānāmāni, balīpīṭhaśaktidhyānam, vṛṣabhadhyānam.
13.Page 116 - 129.liṅgalakṣaṇapārīkṣāvidhi.
43.Page 116 - 129.liṅgalakṣaṇapārīkṣāvidhi.
44.Page 129 - 130.nāyakadhyānam, bālasubrahmaṇyadhyānam, candreśvaradhyānam.
45.Page 131.subrahmṇyadhyānam.
46.Page 131 - 132.naṭeśadhyānam, saptatāṇḍavanāmāni, naṭeśadhyānam.
47.Page 133.māṇikkavālakadhyānam, naṭeśadhyānam.
48.Page 133 - 134.sadāśivadhyānam, liṅgaśabdanirvacanam.
49.Page 134 - 136.manonmanīdhyānāni, annapūrṇeśvarīdhyānam.
50.Page 137.aghorāstradhyānam, dvāradhyānam.
51.Page 137 - 138.ardhanārīśvaradhyānam, śarabhadhyānam, aṣṭavasūnāṃ nāmāni.
52.Page 139.aṣṭamūrtināmāni, ekādaśarudrāṇāṃ nāmāni, annapūrṇādhyānam, śāstṛdhyānam.
53.Page 140.śāstṛparivāranāmāni, vīrabhadradhyānam.
54.Page 140 - 141.bhadrakālīdhyānam, aṣṭakālīnāmāni, paiśācanāmāni.
55.Page 142.śreṣṭham.
56.Page 142 - 143.devatāśarīram.
57.Page 143 - 144.devapūjāyāṃ bhāvanāvidhi.
58.Page 144.sṛṣṭimūrtaya.
59.Page 145.sthitimūrtayaḥ, saṃhāramūrtayaḥ.
60.Page 145 - 146.sṛṣṭisthitisaṃhāramūrtayaḥ, rūdradhyānam, viṣṇudhyānam.
61.Page 147.brahmadhyānam, jīvasthāpanam.
62.Page 147 - 148.bhasmadhyānam.
63.Page 148 - 149.saurapratiṣṭhāvidhi, gaṇapatipratiṣṭhā.
64.Page 150.skandapratiṣṭhā.
65.Page 150 - 151.durgāpratiṣṭhā.
66.Page 151 - 152.dakṣiṇāmūrtipratiṣṭhā.
67.Page 153.kṣetrapālapratiṣṭhā.
68.Page 154 - 157.nadīpratiṣṭhā.
69.Page 157 - 160.cūlikādipratiṣṭhā.
70.Page 160 - 164.jīrṇoddhāravidhi.
71.Page 164 - 166.svāyambhuvapratiṣṭhā.
72.Page 166 - 170.gaurīpratiṣṭhā.
73.Page 170 - 174.śivasamprokṣaṇavidhi.
74.Page 175 - 181.gotranirṇaya.
75.Page 181 - 183.pratiṣṭhākālanirṇayaḥ, pratiṣṭhāyāṃ daśatantram.
76.Page 184 - 185.aṣṭādaśatantram, darśanaviśeṣavidhi, navaratnāni, pañcaratnāni.
77.Page 186 - 187.ratnasthāpanakrama, pañcaratnasthāpanakrama, rakṣābandhanam.
78.Page 187 - 190.maṇḍapalakṣaṇam.
79.Page 190 - 192.kuṇḍalakṣaṇam.
80.Page 192 - 193.agnikāryavaśyakālāḥ, agnināmāni, kuṇḍaśaktayaḥ.
81.Page 193 - 194.kuṇḍalakṣaṇam.
82.Page 195 - 196.kuṇḍādyadhidevatānāmāni.
83.Page 197 - 200.snapanavidhi, yantrasthāpanam.
84.Page 201 - 203.snapanavidhi.
85.Page 203 - 204.darbhalakṣaṇam.
86.Page 204 - 205.pañcaśayanavidhi.
87.Page 205 - 206.mṛtsaṅgrahaṇavidhi, dhūpādhidevatāvidhi.
88.Page 207 - 210.dhūpadravyāṇi, dīpavidhi, sātvikādijapavidhi.
89.Page 210 - 211.somāskandalakṣaṇa.
90.Page 211 - 212.ratnanyāsaviṣayaḥ.
91.Page 212 - 213.candraśekharalakṣaṇam (kevalam), umāmaheśvaralakṣaṇam, gaurīsaṃvādamūrtilakṣaṇam.
92.Page 214 - 216.umānugrahalakṣaṇam, dakṣiṇāmūrtilakṣaṇam.
93.Page 216 - 217.vṛṣavāhanalakṣaṇam, tripurāntakalakṣaṇam.
94.Page 217 - 219.kalyāṇasundaralakṣ'nam.
95.Page 220 - 221.kālārilakṣaṇam, gaṅgādharalakṣaṇam.
96.Page 221 - 223.ardhanārīśvaralakṣaṇam, caṇḍeśvaralakṣaṇam.
97.Page 224 - 225.devīdhyānam.
98.Page 225 - 229.parivārasthāpanam.
99.Page 229 - 230.pracaṇḍādimantravidhi.
100.Page 230 - 232.dhvajasthāpanam.
101.Page 232 - 236.vāstuvidhi.
102.Page 236 - 237.maṇḍūkapadalakṣaṇam,, yogāsananāmāni, rūcirāsanam.
103.Page 237 - 238.gomukhāsanam, padmāsanam, ardhacandram, vīrāsanam, yogāsanam.
104.Page 238 - 239.daśaguṇam, nirmālyam.
105.Page 239 - 240.gandhavidhi, puṣpāṇi, caṇḍamārutasambhave prāyaścittam.
106.Page 241 - 243.snānavidhi.
107.Page 243 - 245.garbhapramāṇam.
108.Page 245 - 246.dvāralakṣaṇam.
109.Page 246 - 249.ābhaṅgādilakṣaṇm.
110.Page 249 - 250.sarasvatīlakṣ'nam, devipratimāmānavidhi.
111.Page 251 - 253.devyālakṣaṇam, devīmānavidhi.
112.Page 253 - 254.dāsakau?.
113.Page 254 - 255.devīpratimālakṣaṇam.
114.Page 255 - 257.pratimāśodhanam.
115.Page 257 - 261.śūlasthāpanam.
116.Page 262.devidhyānam, pādyādividhi.
117.Page 263 - 264.kṛṣṇadhyānam.
118.Page 264 - 266.amāvāsyapūjāvidhi, dānam, mahādānam.
119.Page 266 - 267.dīpanāśaviṣaye vacanam, adīkṣitena liṅgasparśane prāyaścittam, vandanīyāḥ.
120.Page 267 - 268.prakīrṇaviṣayāḥ.
121.Page 268 - 269.pavitram.
122.Page 269 - 270.jīrṇoddhāravidhi, śivadvijapraśaṃsā.
123.Page 271.pañcākṣaram, paṇḍitaśabdavacanam, pañcāsanam, trivargadīkṣā.
124.Page 272 - 273.taruṇālaya, mantropadeśavidhi, pañcatīrthanāmāni, paṇḍitaśabdanivarcana, śayanadibhedāḥ.
125.Page 274.pūjārhapuṣpāṇi.
126.Page 275 - 276.catvāriṃśādvigrahanāmāni.
127.Page 276 - 277.yogaviṣayaḥ, varṇodbhavavidhi.
128.Page 278.brahmalakṣaṇam, ṣaḍaṅgavarṇavidhi.
129.Page 279 - 280.daśāyudhalakṣaṇāni, balidānavidhi, kumbhalakṣaṇam.
130.Page 280 - 281.kuṇḍalakṣaṇam, sadāśivadhyānam, manonmanīdhyānam, ambikādhyānam.
131.Page 282 - 283.pālikālakṣaṇam, bālādi agniḥ, jīrṇoddhārāviṣayakālā, bhogāṅgam, layāṅgam.
132.Page 284 - 285.liṅgahīnam, aṅgopāṅgapratyaṅgavidhi, mūlabimbanirmāṇa, ṣaḍtriṃśadvigrahanāmāni.
133.Page 285 - 286.tattvatrayam, dīkṣā.
134.Page 286 - 287.vāmadevadhyānam, aghoradhyānam, tatpuruṣadhyānam.
135.Page 287 - 288.īśānadhyānam.
136.Page 288 - 294.vāstupadavidhi.
137.Page 294 - 296.vāstubalividhi.
138.Page 297 - 305.agnerudbhava, śivarātripūjāvidhi.
139.Page 305 - 306.naṭarājapaddhati.
140.Page 306 - 307.śivarātrividhi.
141.Page 308 - 309.vṛṣalakṣaṇa, śanaiścaradhyānam, ācāryasyāṅgahīnaviṣaye nirṇaya.
142.Page 309 - 310.saṅkrāntilakṣaṇam, hariharadhyānam.
143.Page 310 - 311.ṣaṭsamayodbhava.
144.Page 311 - 312.bhairavadhyānam, ardhanārīśvaradhyānam.
145.Page 313 - 314.pratyaṅgirādhyāanam, bhairavadhyānam, saptamātṛdhyānam, gaṇapatilakṣaṇam.
146.Page 314 - 315.gaṇapatilakṣaṇam, sūtravidhi.
147.Page 315 - 317.kalaśadravyāṇi.
148.Page 317 - 318.pādyācamanārghyasthāpanam, svarṇākarṣaṇabhairavabhadrakālīparivāravidhi.
149.Page 318 - 319.kṣetrapaladhyānam, mṛtyuñjayamantraḥ.
150.Page 319 - 320.māsapūjā, śaivapūjānirṇaya.
151.Page 321.bhasmamahimā.
152.Page 322 - 323.vedapārāyaṇavidhi, brahmacāripūjā, devadāsiviṣaye aśauca, pādyācamanārghyadravyāṇi.
153.Page 323 - 324.śanaiścaradhyānam, praṇavalakṣaṇm.
154.Page 324 - 325.naivedyāṣṭaṃśavidhi, śivarātrinrṇayaḥ.
155.Page 325 - 326.pradoṣanirṇayaḥ.
156.Page 326 - 331.prākāranāmalakṣaṇam.
157.Page 332 - 337.lakṣaṇoddhāravidhi.
158.Page 338.prākāraliṅgasthāpanam.
159.Page 339 - 350.saṃhitāhomavidhi, tripuradahanīsthāpanam.
160.Page 351 - 354.nāgarājapratiṣṭhā.
161.Page 354 - 357.haryardhasthāpanam.
162.Page 358.ardhanārīśvarasthāpanam.
163.Page 359 - 371.prāsādalakṣaṇavidhi.
164.Page 371 - 376.prākāralakṣaṇavidhi.
165.Page 377.liṅgalakṣaṇavidhi.
166.Page 377 - 384.sādākhyāvidhi, mṛtyuñjayamantraḥ.
167.Page 384 - 387.pañcākṣaravidhi.
168.Page 387 - 388.vighneśamantra.
169.Page 388 - 389.umāskandasahitamantra.
170.Page 389 - 390.vaṭukamantra.
171.Page 390 - 392.liṅgotpattiḥ.
172.Page 392 - 401.vighnrśasthāpanavidhi.
173.Page 401 - 412.bālasthāpanavidhi.
174.Page 412 - 420.candraśekharasthāpanam.
175.Page 420 - 438.vaivāhyasthāpanamvidhi.
176.Page 438 - 448.umāskandasahitasthāpanm.
177.Page 449.nṛttamūrtisthāpanam.
178.Page 449 - 463.parivārasthāpanavidhi.
179.Page 464 - 526.śvālayanirmāṇadīpikā.
180.Page 526 - 536.mūlaliṅgasthāpanam.
181.Page 536 - 590.śivālayanirmāṇadīpikā.
See more
Manuscript Beginning
Page - 15, l - 6; puṇyāhavācanaṃ kṛtvā pañcagavyaṃ tu prokṣayet। śāntihomaṃ tataḥ kṛtvā śivasaṃkalpasaṃyutam॥ bhūśuddhiṃ tu purā kṛtvā taddeśe secayet punaḥ। khurādi sthūpiparyantaṃ talaṃprati viśeṣataḥ॥
Manuscript Ending
Page - 729, l - 12; evaṃ siṃhāsanaṃ kṛtvā saṃskuryāttadanantaram। kālavatpūrvavatprokto yajamānānu ...... ya puṇyāha prokṣaṇāntare॥ pañcagavyena saṃprokṣya hṛmantraṃ samudīrayan। aṣṭamṛtsalilenaiva kṣālayetkuśavāriṇā॥ - - - pañcabrahmasamuccaran। punargandhodakenaiva snāpayettadanantaram॥ sthaṇḍilordhve tu nyastvā vastrair ācchādayetkuśai। gandhai - - - samuccaran। siṃhāsanapadañcoktā caturthyantaḥ sadīpakam॥ namaskārasamopetaṃ svabījena samanvitam। ॥śubhaṃ bhūyāt॥
Catalog Entry Status
Complete
Key
transcripts_001189
Reuse
License
Cite as
Sakalāgamasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373774