Vighneśvarapratiṣṭhā
Manuscript No.
T0557
Title Alternate Script
विघ्नेश्वरप्रतिष्ठा
Language
Script
Scribe
Aṇṇā titukkaLam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
111
Folio Range of Text
1 - 111
No. of Divisions in Text
14
Title of Divisions in Text
dhyānam
Lines per Side
20
Folios in Bundle
111+3=114
Width
21 cm
Length
33 cm
Bundle No.
T0557
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 1.gaṇeśaṣoḍaśanāmastotram.
2.Page 1.bālagaṇapatidhyānam.
3.Page 1.taruṇagaṇapatidhyānam.
4.Page 1 - 2.vīragaṇapatidhyānam.
5.Page 2.śaktigaṇapatidhyānam.
6.Page 2.dhvajagaṇapatidhyānam.
7.Page 2.piṅgalagaṇapatidhyānam.
8.Page 2.ucchiṣṭagaṇapatidhyānam.
9.Page 2.herambagaṇapatidhyānam.
10.Page 2 - 3.lakṣmīgaṇeśadhyānam.
11.Page 3.nṛttagaṇapatidhyānam.
12.Page 3.ūrdhvagaṇapatidhyānam.
13.Page 3.gaṇapatidhyānam.
14.Page 3 - 111.vighneśvarapratiṣṭhā.
See more
Manuscript Beginning
Page - 1, l - 1; prathamaṃ prārthya vighneśaṃ dvitīyaṃ taruṇaṃ bhavet। tritīyaṃ bhaktavighneśaṃ caturthaṃ vīravighnakam। paṃcamaṃ śaktivighneśaṃ ṣaṣṭhamaṃ dhvajagaṇādhipam। saptamaṃ piṅgaLaṃ devaṃ aṣṭamaṃ śiṣṭhanāyakam॥ navamaṃ vighnarājaṃ syāddaśamaṃ kṣipranāyakam। ekādaśaṃ tu hairambaṃ dvādaśaṃ lakṣmināyakam। trayodaśaṃ mahānagnaṃ bhuvaneśaṃ catardaśam।
Manuscript Ending
Page - 111, l - 8; oṃ hāṃ śirase svāhā śirasi oṃ hūṃ śikhāyai vau ṣaṭ śikhāyāṃ oṃ hāṃ haiṃ kavacāya huṃ stanamadhye oṃ hāṃ netratrayāya vau ṣaṭ netreṣu oṃ hāṃ astrāya phaṭ iti caturdikṣu evaṃ krameṇa nyaset। śrīsavyapāṇine namaḥ śrīsarvagaṇapataye namaḥ। vyaya saṃvatsaraṃ nāma kaṭakam 8 likhitam - svarṇāmbāsametanīlakaṇṭheśvarasvāmisahāyam - virākavapuram - śrīkāmākṣīsametakailāsasvāmisahāyam। madhurākilāmpākkam। akhilāṇḍavallīsametaśrī-avittīśvarasahāyam। - tiruttāḍḍikaṇṇiśivakāmīsametaśidambarasvāmīsahāyam - aṇṇātitukkalam svahastalikhitam -
Catalog Entry Status
Complete
Key
transcripts_001192
Reuse
License
Cite as
Vighneśvarapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on August, 24th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373777