Ubhayakalātātparyaprakāśa

Metadata

Bundle No.

T0558

Subject

Vedānta, Viśiṣṭhādvaita

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001193

License

Type

Manuscript

Manuscript No.

T0558

Title Alternate Script

उभयकलातात्पर्यप्रकाश

Author of Text

Rāmānujārya

Author of Text Alternate Script

रामानुजार्य

Subject Description

Language

Script

Scribe

N. S. Venkatanathan

Date of Manuscript

19/03/1974

Material

Condition

Bad and edges broken

Manuscript Extent

[Incomplete]

Folios in Text

68

Folio Range of Text

1 - 68

No. of Divisions in Text

18

Range of Divisions in Text

1 - 18

Title of Divisions in Text

adhikāra

Lines per Side

25

Folios in Bundle

68+1=69

Width

21 cm

Length

33 cm

Bundle No.

T0558

Miscellaneous Notes

Copied from a MS belonging to the Oriental Research Institute, Mysore, No. SB 174. There is an extra page at the beginning which records the title of the text along with a note under the heading ' Detail of Transcription '

Manuscript Beginning

Page - 1, l - 1; śrīḥ śrīmaterāmānujāya namaḥ ॥ ubhayakalātātparyaprakāśaḥ॥ ॥ śubham astu॥ śrīrāmānuja yogirāja caraṇāmbhoja dvaye - - - śrīraṅgārya padāmbujāta yugaLaṃ śreyaskaraṃ mādṛśām। sarvābhīṣṭaphalapradāna nipuṇaṃ sarvādya vidhvaṃsanaṃ tāruṇyāruṇatārujutva lalitaṃ sevediśaṃ cetasā॥ namāmi hetirājaṃ taṃ vākkoṇasthitam ujjvalam। dvātriṃśatsāyudhabhujaṃ sarvavidyāpradaṃ sadā॥ ubhayoḥ pakṣayos tattva tātparyasya prakāśikām। rāmānujārya nāmāhaṃ karomi ca yathāmati॥

Manuscript Ending

Page - 68, l - 2; anyagatyanyatyāgasva vihitānāṃ bhedaḥ antima śloka prathamapāde hetutvabhedaḥ prāyaścittavidhi bhedaḥ। navame pade kaivalya bhedaḥ। daśamepade samarthayitavyaḥ anyatsarvaṃ vidāṃkurvantu santa iti iti śrīman maitreyagotra dugdhasāgara sudhākaraṃ śrīkṛṣṇamācārya sūnunā śrīmadadvaṅki śiṅgarācārya caraṇasaroruhendindirāyamāṇa svāntena sudarśavilāsa prāpta vidyāvilāsa virājamānena śrīmaccennupāṭi rāmānujācāryeṇa viracitobhayapakṣa tātparya prakāśikāyāṃ kaivalyasvarūpa nirūpaṇaṃ nāma aṣṭādaśādhikāraḥ। lokārya nigamāntārya vyākhyā bhedaḥ pṛthak pṛthak diṅmātraṃ darśitopyatra rāmānuja vipaścitā śrīmadahobala gurave namaḥ śrīrastu।

Catalog Entry Status

Complete

Key

transcripts_001193

Reuse

License

Cite as

Ubhayakalātātparyaprakāśa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on August, 24th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373778