Agnimukhaprayoga
Manuscript No.
T0559
Title Alternate Script
अग्निमुखप्रयोग
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
54
Folio Range of Text
1 - 54
No. of Divisions in Text
6
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
54+2=56
Width
21 cm
Length
33 cm
Bundle No.
T0559
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. There are two extra pages at the beginning, of which the first page records the contents of the text and the second records few titles which read: " agnimukham, japādihomaḥ, naimittikapūrvaprayogaḥ, karmaprakāśikā (paṃcākṣaraguru) pārvaṇaśrāddham
(J-12)
Text Contents
1.Page 1.anujñā.
2.Page 1 - 3.vighneśvarapūjā.
3.Page 3 - 4.mahāsaṅkalpaḥ.
4.Page 4 - 10.puṇyāhavācanavidhi.
5.Page 11 - 37.agnimukhavidhi.
6.Page 37 - 54.pārvaṇaśrāddhavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; om namassadase namassadasaspataye namaḥ sakhīnām। purogāṇāṃ cakṣuṣe। namo dive namaḥ pṛthivyai saprathasamāṃ me gopāya ye ca sabhyāḥ sabhāsadaḥ tānindriyāvataḥ kuru sarvamāyurupāsatāṃ। ahebudhniyamantraṃ me gopāya yamṛṣayastrayī vidāviduḥ।
Manuscript Ending
Page - 54, l - 16; mātāmahebhyaḥ mātuḥ prapitāmahebhyaḥ mātāmahībhyaḥ pitāmahībhyaḥ mātuḥ prapitāmahībhyaḥ ācāryebhyaḥ ācāryapatnībhyaḥ, gurubhyaḥ gurupatnībhyaḥ sakhibhyaḥ sakhipatnībhyaḥ jñātibhyaḥ jñātipatnībhyaḥ āmātyābhyaḥ āmātyāmātyapatnībhyaḥ sarvābhyaḥ pādaṃ prakṣālanaṃ āpadraghanadhvānta sahasrabhānavaḥ saṃhitīthārpaṇakāmaye navaḥ। samartthayāṃbu pavitramūrttaye rakṣantu māṃ brahmaṇa pādapāṃsavaḥ। ādhi vyādhi haraṃ nṛṇāṃ mṛtyu dāridra nāśanam śrīpuṣṭi kīrtidaṃ vande vipraśrī pādapaṃkajam। devīsahāyam।
Catalog Entry Status
Complete
Key
transcripts_001194
Reuse
License
Cite as
Agnimukhaprayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on August, 24th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373779