Cinmayadīkṣāvidhāna

Metadata

Bundle No.

T0569

Subject

Śaiva, Śaivasiddhānta, Kriyā, Dīkṣā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001211

License

Type

Manuscript

Manuscript No.

T0569

Title Alternate Script

चिन्मयदीक्षाविधान

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

44

Folio Range of Text

1 - 44

Lines per Side

20

Folios in Bundle

44

Width

21 cm

Length

33 cm

Bundle No.

T0569

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 67963 (21 - E - 34)

Manuscript Beginning

Page - 1, l - 1; ॥ cinmayadīkṣāvidhānam॥ mallikārjunaṃ devaṃ cidghanaṃ channasaṃjñikam। gurubhakteśvarātmānaṃ guṇātītam upāsmahe॥ pūrvāgameṣu bahuśo dīkṣā santi śubhātmikā। tān - - - yorbhedo maṣṭasarvam upādhinā। uttareṣvāgameṣūktā mūlatrayavibhedinī। taspāpaṃ tyekayorbhedo nekṣyate nirupādhinā। ātanya cinmayābhikhyā śivajīvaikyakāriṇī। tadvidhi vakṣya sakalaṃ śivadeśikavākyataḥ।

Manuscript Ending

Page - 44, l - 9; nāmakriyā guṇātītā saguṇai guṇai saha। sadāśivaṃ mahādevaṃ mahāpātakanāśanam। kena doṣo bhagavate sarve vai devatādhipāḥ॥ tatotsave tu kāle tu vāranakṣatra dūṣake। etāṃ satsakta vidhinā śivarātre ca sarvasu। eteṣu parvakāleṣu pratiṣṭhām ācaret sudhī। nahi doṣā ca he devi dharmasyaitā mahāsmṛtā॥ ॥ sāmbaśivāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001211

Reuse

License

Cite as

Cinmayadīkṣāvidhāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373796