Śivanāmakalpavalyālavāla
Manuscript No.
T0571
Title Alternate Script
शिवनामकल्पवल्यालवाल
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
156
Folio Range of Text
1 - 156
Lines per Side
20
Folios in Bundle
156
Width
21 cm
Length
33 cm
Bundle No.
T0571
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5521. The beginning page (p.1) records the title of the text
Manuscript Beginning
Page - 2, l - 1; ॥śivanāmakalpavalyālavālam॥ sudhāpūrasahitam॥ ॥ śrīḥ॥ ॥ śrīgaṇapataye namaḥ॥ vedāntagīta vibhavaṃ puruṣaṃ purāṇamātmānam ādyamanaghaṃ karuṇāvatīrṇam। yasyāvalambanavaśād vilayaṃ prayāti vighnāntakāra nicayastamahaṃ bhajāmi॥ ....... harī ....... durbharaḥ। mokṣaikapadavīnāthaśrīnāthastu gatirmama। advaitābdhigavalatsudhārasayutaiḥ dvaitaprābhāvodbhavaiḥ। padyaissūktiniruktivākyaracanairnyāyāmṛtaplāvitaiḥ। vidyābodha ..ṭa prasiddhavibhavānvidvatsamājollasadgopālendrayatīndra pūjyacaraṇān śrībālapūrvān bhaje।
Manuscript Ending
Page - 156, l - 1; nāmnāmaṣṭaśatasya sāṣṭakaśataślokyā niruktiṃ vyadhāt। śrībhāratyupanāmabhāskara kṛtī - - - rāḥ - - - tu veṅkaṭācalapatiḥ kāśīpati prītaye॥ śivanāmakalpavalyā bhāskarakavirālavālamabadhnāt। tadveṅkaṭācalasudhīḥ sudhābhirāpūrayāmāsa॥ iti śrīveṅkaṭācalasudhīpraṇītaḥ śrīśivanāmakalpalatālavālasudhāpūraḥ samāptaḥ॥ śrīsāmbasadāśivāya maṅgalam। śrīmahādevyai namaḥ। śrīkṛṣṇāya maṅgalam। varṣe'sminnīśvarābhikhye mārgaśīrṣe site'pi ca pakṣe bhānusamāyuktapañcamyāṃ likhito hi nā। śrīmatkauśikavaṃśadugdhajaladheḥ candrāyitaḥ kīrtinā etāṃ śrīśivanāmakalpalatikāṃ sarvārthasampādinīm। sarvaprākṛtasaṃskṛtāṃdhraviṣaye prajñāvatāṃ sūriṇāṃ śreṣṭhaḥ śrīśivatoṣaṇasya kṛtaye vyālikhyavān sarparāṭ॥ yasyāḥ pādarajaḥ stomasarvasampannivāsinaḥ। janājananti tāṃ devīṃ bhaje vidyāsamṛddhaye॥ aravindapalāśasundarasadṛśaṃ kuruvindakāntiradanacchadam। śaradindubimbavilasadvadanaṃ niratāṃ bhajāmiharimāryatanum॥ śivanāmakalpavalyālavālaṃ sampūrṇam॥
Catalog Entry Status
Complete
Key
transcripts_001221
Reuse
License
Cite as
Śivanāmakalpavalyālavāla,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373806