Śivanāmakalpavalyālavāla

Metadata

Bundle No.

T0571

Subject

Śaiva, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001221

License

Type

Manuscript

Manuscript No.

T0571

Title Alternate Script

शिवनामकल्पवल्यालवाल

Author of Text

Veṅkaṭācala

Author of Text Alternate Script

वेङ्कटाचल

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

156

Folio Range of Text

1 - 156

Lines per Side

20

Folios in Bundle

156

Width

21 cm

Length

33 cm

Bundle No.

T0571

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5521. The beginning page (p.1) records the title of the text

Manuscript Beginning

Page - 2, l - 1; ॥śivanāmakalpavalyālavālam॥ sudhāpūrasahitam॥ ॥ śrīḥ॥ ॥ śrīgaṇapataye namaḥ॥ vedāntagīta vibhavaṃ puruṣaṃ purāṇamātmānam ādyamanaghaṃ karuṇāvatīrṇam। yasyāvalambanavaśād vilayaṃ prayāti vighnāntakāra nicayastamahaṃ bhajāmi॥ ....... harī ....... durbharaḥ। mokṣaikapadavīnāthaśrīnāthastu gatirmama। advaitābdhigavalatsudhārasayutaiḥ dvaitaprābhāvodbhavaiḥ। padyaissūktiniruktivākyaracanairnyāyāmṛtaplāvitaiḥ। vidyābodha ..ṭa prasiddhavibhavānvidvatsamājollasadgopālendrayatīndra pūjyacaraṇān śrībālapūrvān bhaje।

Manuscript Ending

Page - 156, l - 1; nāmnāmaṣṭaśatasya sāṣṭakaśataślokyā niruktiṃ vyadhāt। śrībhāratyupanāmabhāskara kṛtī - - - rāḥ - - - tu veṅkaṭācalapatiḥ kāśīpati prītaye॥ śivanāmakalpavalyā bhāskarakavirālavālamabadhnāt। tadveṅkaṭācalasudhīḥ sudhābhirāpūrayāmāsa॥ iti śrīveṅkaṭācalasudhīpraṇītaḥ śrīśivanāmakalpalatālavālasudhāpūraḥ samāptaḥ॥ śrīsāmbasadāśivāya maṅgalam। śrīmahādevyai namaḥ। śrīkṛṣṇāya maṅgalam। varṣe'sminnīśvarābhikhye mārgaśīrṣe site'pi ca pakṣe bhānusamāyuktapañcamyāṃ likhito hi nā। śrīmatkauśikavaṃśadugdhajaladheḥ candrāyitaḥ kīrtinā etāṃ śrīśivanāmakalpalatikāṃ sarvārthasampādinīm। sarvaprākṛtasaṃskṛtāṃdhraviṣaye prajñāvatāṃ sūriṇāṃ śreṣṭhaḥ śrīśivatoṣaṇasya kṛtaye vyālikhyavān sarparāṭ॥ yasyāḥ pādarajaḥ stomasarvasampannivāsinaḥ। janājananti tāṃ devīṃ bhaje vidyāsamṛddhaye॥ aravindapalāśasundarasadṛśaṃ kuruvindakāntiradanacchadam। śaradindubimbavilasadvadanaṃ niratāṃ bhajāmiharimāryatanum॥ śivanāmakalpavalyālavālaṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001221

Reuse

License

Cite as

Śivanāmakalpavalyālavāla, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373806