Cūrṇotsavavidhi

Metadata

Bundle No.

T0574

Subject

Śaiva, Śaivasiddhānta, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001232

License

Type

Manuscript

Manuscript No.

T0574

Title Alternate Script

चूर्णोत्सवविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

40

Folio Range of Text

1 - 40

No. of Divisions in Text

3

Title of Divisions in Text

vidhi

Lines per Side

25

Folios in Bundle

40+1=41

Width

21 cm

Length

33 cm

Bundle No.

T0574

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 67964 (21 - E - 35). The source of this text is not traced

Text Contents

1.Page 1 - 20.devatāvāhanam.
2.Page 21 - 38.sandhyāvāhanam.
3.Page 38 - 40.cūrṇotsavavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ cūrṇotsavavidhiḥ॥ ।devatāvāhanam। hemabhūdhara śarāsanātmajaṃ hemaratnavilasat kirīṭinam। hemagarbhapuri nāyakaṃ sadā hemavighnaparamānatosmyaham। śrīkaṇṭhaḥ khaṇḍitāriś ciramavatu bhuvaṃ santu santāssamāga gāvo dohantu dugdhaṃ bahuvidha vibhavāḥ pāntu varṇāḥ suvarṇāḥ। dyau dugdhāṃ vṛṣṭimiṣṭāṃ bhavati vasumati sarvasasya praśastā lokā lokānabhijñaś caratu vijayatāṃ śaiva śāstraṃ kṛtārtham।

Manuscript Ending

Page - 40, l - 4; cūrṇaṃ gṛhītvā catussaṃskāraissaṃpūjya dhūpadīpau datvā mūlaliṃge dāpayitvā berāṇāñca nivedyādi datvā padmamudrāṃ praviśya। śeṣaṃ pātraṃ sarvebhyo dāpayitvā taccūrṇaṃ śūlena sahapuraṃ pradakṣiṇīkṛtya sarveṣāṃ datvālayaṃ praviśet। ॥ iti cūrṇotsavavidhiḥ॥

Catalog Entry Status

Complete

Key

transcripts_001232

Reuse

License

Cite as

Cūrṇotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373817