Cinmantramālinī - Nityopāsanākrama
Manuscript No.
T0578c
Title Alternate Script
चिन्मन्त्रमालिनी - नित्योपासनाक्रम
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
11
Folio Range of Text
40 - 50
Lines per Side
20
Folios in Bundle
50+1=51
Width
21 cm
Length
33 cm
Bundle No.
T0578
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0578a
Manuscript Beginning
Page - 40, l - 12; cinmantramālinī । atha pañcadaśanityānāṃ upasanākramo likhyate - pratipadārabhya parvāntaṃ krameṇa kāmeśvaryādi citrītaṃ tattattithau tadvidyāṃ ghaṭikṣarakrameṇa ṣaṣṭi saṃkhyā japan sandhyātraye'pi kuryāt । tadyathā - prātaḥ snānavelāyāṃ tattadvidyāṃ tri japtvā apaḥ pītvā tattadvidyā japtvādbhirātmānaṃ mabhiṣicyāṃ traya pūrvaṃ vastrayaradhāna saṃdhyāvaṃdhanādikaṃ kṛtvā śucau deśe sva gṛhe vā mṛdulāsane prāṅmukhaḥ upaviśya padmāsanaḥ san
Manuscript Ending
Page - 49, l - 17; tasmāttāsāṃ nyāsa mantra dhyānāni likhitāni। pañcadaśanityāśca paradevatāṃśabhūtatvāttāsāṃ ṛṣicchandasi mūladevatā tadyathā dakṣiṇāmūrti ṛṣiḥ paṅkticchandaḥ kāmeśvarī nityā devatā yathā tathā kuryāt rati vat tattannāmnā kuryāditi upadeśakramaḥ । iti śrīprakāśanandaviracitāyāṃ cinmantramālinyāṃ nityopāsanākramaḥ samāptaḥ । saṃvat 1817
Catalog Entry Status
Complete
Key
transcripts_001238
Reuse
License
Cite as
Cinmantramālinī - Nityopāsanākrama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373823