Cinmantramālinī - Nityopāsanākrama

Metadata

Bundle No.

T0578

Subject

Śākta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001238

License

Type

Manuscript

Manuscript No.

T0578c

Title Alternate Script

चिन्मन्त्रमालिनी - नित्योपासनाक्रम

Author of Text

Prakāśānanda

Author of Text Alternate Script

प्रकाशानन्द

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

40 - 50

Lines per Side

20

Folios in Bundle

50+1=51

Width

21 cm

Length

33 cm

Bundle No.

T0578

Miscellaneous Notes

For general information, see notes on T 0578a

Manuscript Beginning

Page - 40, l - 12; cinmantramālinī । atha pañcadaśanityānāṃ upasanākramo likhyate - pratipadārabhya parvāntaṃ krameṇa kāmeśvaryādi citrītaṃ tattattithau tadvidyāṃ ghaṭikṣarakrameṇa ṣaṣṭi saṃkhyā japan sandhyātraye'pi kuryāt । tadyathā - prātaḥ snānavelāyāṃ tattadvidyāṃ tri japtvā apaḥ pītvā tattadvidyā japtvādbhirātmānaṃ mabhiṣicyāṃ traya pūrvaṃ vastrayaradhāna saṃdhyāvaṃdhanādikaṃ kṛtvā śucau deśe sva gṛhe vā mṛdulāsane prāṅmukhaḥ upaviśya padmāsanaḥ san

Manuscript Ending

Page - 49, l - 17; tasmāttāsāṃ nyāsa mantra dhyānāni likhitāni। pañcadaśanityāśca paradevatāṃśabhūtatvāttāsāṃ ṛṣicchandasi mūladevatā tadyathā dakṣiṇāmūrti ṛṣiḥ paṅkticchandaḥ kāmeśvarī nityā devatā yathā tathā kuryāt rati vat tattannāmnā kuryāditi upadeśakramaḥ । iti śrīprakāśanandaviracitāyāṃ cinmantramālinyāṃ nityopāsanākramaḥ samāptaḥ । saṃvat 1817

Catalog Entry Status

Complete

Key

transcripts_001238

Reuse

License

Cite as

Cinmantramālinī - Nityopāsanākrama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373823