Tantrasārasaṅgrahaṭīkā

Metadata

Bundle No.

T0591

Subject

Vaiṣṇava, Madhva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001251

License

Type

Manuscript

Manuscript No.

T0591

Title Alternate Script

तन्त्रसारसङ्ग्रहटीका

Author of Text

Śeṣācārya

Author of Text Alternate Script

शेषाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

252

Folio Range of Text

1 - 252

No. of Divisions in Text

4

Range of Divisions in Text

1 - 4

Title of Divisions in Text

adhyāya

Lines per Side

24

Folios in Bundle

252

Width

21 cm

Length

33 cm

Bundle No.

T0591

Miscellaneous Notes

This text has been copied from a MS belonging to the Adyar Library, Madras, No. P M 1811 (8 B 9)

Text Contents

1.Page 1 - 62.prathamādhyāya.
2.Page 63 - 79.dvitīyādhyāya.
3.Page 80 - 156.tṛtīyādhyāya.
4.Page 157 - 252.caturthādhyāya.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ tantrasāraṭīkāprārambhaḥ॥ ॥ śrīrāmā॥ ॥ śrīvedavyāsāya namaḥ॥ ॥ śrīgurubhyo namaḥ॥ lakṣmīnārāyaṇaṃ pūrṇajñānānandādisadguṇam। mantravarṇābhidheyañca vande brahmādivanditam॥ 1 satyamithyākhyayatirāṭ chalārīnṛharīgurū। mantravidyopadeṣṭārau vande bhimatasiddhaye॥ 2 bṛhajñabahurīkābhyaḥ budhārohārthamañjasā। madhvokta tantrasārārthasaṃgrahaḥ kriyate mayā॥ 3 atha śrīviṣṇuprītyarthaṃ sarvairbhagavatpratipādakamantajapa tatpūjānterjñātavyatvātkartavyatvācca tasyālpāyuḍhaya prajñādimadbhiriti vistṛtaviḍhaṇūdita tantrasārokta prakāreṇa jñātuṃ kartuñca sarvathāśaktatvāt mandasujanānujighṛkṣayā yatvataḥ anuṣṭhāne kriyāsaphalānabhavati॥

Manuscript Ending

Page - 252, l - 7; asadṛśamiti। yāvat priyebhyaḥ prītiviṣayebhyaḥ dehādisarvavastubhyaḥ sadāpriyam। nārāyaṇaṃ ādareṇa namāmītyaśeṣamatimaṅgalam। mantravarṇapadair vācyaṃ sarvapūjyaṃ sukhapradam। narādikāntopāsyaṃ ca vande śrīmadhvavallabham॥ itthaṃ satyanidhicchalārinṛsiṃhācāryaśiṣyeṇa vai śeṣeṇa racito daśapramitañjaśrītantrasārasye tu vyākhyāḥ vīkṣya sadarthasaṅgraha-urūḥ satsampradāyagatāḥ sampūrṇaḥ। samambhūdanena guruhṛdgaḥ śrīpatiḥ prīyatām॥ śrīmaddharmapurīvāsipuruṣottamasaṃjñinām ācāryāṇām ātmajena nivṛttikṣetravāsinā chalārinārasiṃhācāryasatyanidhyāryayoḥ kṛtāt śiṣyeṇa śeṣaviduṣā tantrasārārthasaṅgrahāt labdhaṃ puṇyamavāmavānyoṃ tu svarūpoddhārakṛdguruḥ। iti śrīmadānandatīrthabhagavatpādācāryaviracita śrīmattantrasārārthasaṅgrahe śrīmatsatyanidhitīrthaśrīpādacchalārinarasiṃhācāryāṇāṃ śiṣyeṇa śeṣeṇa viracite caturthodhyāyaḥ॥ śrīkṛṣṇārpaṇam astu॥ iti tantrasāraṭīkā samāpta॥

BIbliography

1/ Printed under the title: Tantrasārasaṅgraha: Calāriśeṣācāryakṛta - tantrasārārthasaṅgrahākhya - tīkāsametaḥ śrījayatīrthapraṇīta Padyamālā ca/ ānandatīrthabhagavatpādapraṇītaḥ, sampādakaḥ Vyāsanakere Prabhañjanācāryaḥ, pub: śrīmanmādhvarāddhāntasaṃvardhakasabhā, Udupi, 1997. 2/ Printed under the title: Tantrasārasaṅgraha with the commentary ed. by Nārāyaṇa, Govt. Oriental Manuscript Library, Madras, 1950

Catalog Entry Status

Complete

Key

transcripts_001251

Reuse

License

Cite as

Tantrasārasaṅgrahaṭīkā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373836