Tantrasārasaṅgrahaṭīkā
Manuscript No.
T0591
Title Alternate Script
तन्त्रसारसङ्ग्रहटीका
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
252
Folio Range of Text
1 - 252
No. of Divisions in Text
4
Range of Divisions in Text
1 - 4
Title of Divisions in Text
adhyāya
Lines per Side
24
Folios in Bundle
252
Width
21 cm
Length
33 cm
Bundle No.
T0591
Miscellaneous Notes
This text has been copied from a MS belonging to the Adyar Library, Madras, No. P M 1811 (8 B 9)
Text Contents
1.Page 1 - 62.prathamādhyāya.
2.Page 63 - 79.dvitīyādhyāya.
3.Page 80 - 156.tṛtīyādhyāya.
4.Page 157 - 252.caturthādhyāya.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ tantrasāraṭīkāprārambhaḥ॥ ॥ śrīrāmā॥ ॥ śrīvedavyāsāya namaḥ॥ ॥ śrīgurubhyo namaḥ॥ lakṣmīnārāyaṇaṃ pūrṇajñānānandādisadguṇam। mantravarṇābhidheyañca vande brahmādivanditam॥ 1 satyamithyākhyayatirāṭ chalārīnṛharīgurū। mantravidyopadeṣṭārau vande bhimatasiddhaye॥ 2 bṛhajñabahurīkābhyaḥ budhārohārthamañjasā। madhvokta tantrasārārthasaṃgrahaḥ kriyate mayā॥ 3 atha śrīviṣṇuprītyarthaṃ sarvairbhagavatpratipādakamantajapa tatpūjānterjñātavyatvātkartavyatvācca tasyālpāyuḍhaya prajñādimadbhiriti vistṛtaviḍhaṇūdita tantrasārokta prakāreṇa jñātuṃ kartuñca sarvathāśaktatvāt mandasujanānujighṛkṣayā yatvataḥ anuṣṭhāne kriyāsaphalānabhavati॥
Manuscript Ending
Page - 252, l - 7; asadṛśamiti। yāvat priyebhyaḥ prītiviṣayebhyaḥ dehādisarvavastubhyaḥ sadāpriyam। nārāyaṇaṃ ādareṇa namāmītyaśeṣamatimaṅgalam। mantravarṇapadair vācyaṃ sarvapūjyaṃ sukhapradam। narādikāntopāsyaṃ ca vande śrīmadhvavallabham॥ itthaṃ satyanidhicchalārinṛsiṃhācāryaśiṣyeṇa vai śeṣeṇa racito daśapramitañjaśrītantrasārasye tu vyākhyāḥ vīkṣya sadarthasaṅgraha-urūḥ satsampradāyagatāḥ sampūrṇaḥ। samambhūdanena guruhṛdgaḥ śrīpatiḥ prīyatām॥ śrīmaddharmapurīvāsipuruṣottamasaṃjñinām ācāryāṇām ātmajena nivṛttikṣetravāsinā chalārinārasiṃhācāryasatyanidhyāryayoḥ kṛtāt śiṣyeṇa śeṣaviduṣā tantrasārārthasaṅgrahāt labdhaṃ puṇyamavāmavānyoṃ tu svarūpoddhārakṛdguruḥ। iti śrīmadānandatīrthabhagavatpādācāryaviracita śrīmattantrasārārthasaṅgrahe śrīmatsatyanidhitīrthaśrīpādacchalārinarasiṃhācāryāṇāṃ śiṣyeṇa śeṣeṇa viracite caturthodhyāyaḥ॥ śrīkṛṣṇārpaṇam astu॥ iti tantrasāraṭīkā samāpta॥
BIbliography
1/ Printed under the title: Tantrasārasaṅgraha: Calāriśeṣācāryakṛta - tantrasārārthasaṅgrahākhya - tīkāsametaḥ śrījayatīrthapraṇīta Padyamālā ca/ ānandatīrthabhagavatpādapraṇītaḥ, sampādakaḥ Vyāsanakere Prabhañjanācāryaḥ, pub: śrīmanmādhvarāddhāntasaṃvardhakasabhā, Udupi, 1997. 2/ Printed under the title: Tantrasārasaṅgraha with the commentary ed. by Nārāyaṇa, Govt. Oriental Manuscript Library, Madras, 1950
Catalog Entry Status
Complete
Key
transcripts_001251
Reuse
License
Cite as
Tantrasārasaṅgrahaṭīkā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373836