Mahābhāṣyapradīpavyākhyā
Manuscript No.
T0603
Title Alternate Script
महाभाष्यप्रदीपव्याख्या
Uniform Title
Nīlakaṇṭhīya
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
292
Folio Range of Text
1 - 292
Lines per Side
19
Folios in Bundle
292+1=293
Width
21 cm
Length
33 cm
Bundle No.
T0603
Miscellaneous Notes
This text has been copied from a MS belonging to the GOML, Madras, No. R 6481. There is an extra page at the beginning which records the title of the text
Manuscript Beginning
Page - 1, l - 1; ....... siddherasti hi pāṭha iti pṛthaktatkīrtanaṃ vyarthaṃ syād ityāha - asticeti। nanurtadhātava iti pakṣepi saṃjñāyā pāṭhamūlatva anapāyāt jñāpakena kimadhikaṃ sādhitamityāha- - - pattir asti। nātra pāṭhamūlādhātusaṃjñā। siddhānte tu dhātupāṭhamūleti bhedadarśayati - yetu dhātupāṭha iti। jñāpakaphalaṃ saṃjñāyāḥ pāṭhaviśeṣāśrayatvam ityuktam।
Manuscript Ending
Page - 292, l - 14; pūrvāntapakṣa iti। numo'ṅgabhaktatvena nāntamaṅgaṃ bhāvtyeveti kuṇḍāni dadhītyādyudāharaṇa jātaṃ sarvamapi samanāma sthānenāsaṃbandhāv ityanenaiva siddhyatītyarthaḥ। taddeyamiti। kuṇḍānītyudāharaṇamityarthaḥ। saṅgrahaṇaṃ tu parādipakṣe vidadhāti। tadādigrahaṇasya prayojanameva dadhinītyādau aprayojanametaditi nuṃgrahaṇam ityarthaḥ। parigaṇanantvanyārthamapi kartavye tadādigrahaṇe idamapi siddhyatīti dṛṣṭyā kṛtamiti dhyeyam। na hi miti hrasvaḥ - - -
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_001263
Reuse
License
Cite as
Mahābhāṣyapradīpavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373848