Madhvamāhātmya

Metadata

Bundle No.

T0607

Subject

Vaiṣṇava, Pāñcarātra, Madhva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001269

License

Type

Manuscript

Manuscript No.

T0607

Title Alternate Script

मध्वमाहात्म्य

Subject Description

Language

Script

Date of Manuscript

06/01/1999

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

1 - 9

No. of Divisions in Text

5

Range of Divisions in Text

1 - 2, 1, 31, 30

Title of Divisions in Text

adhyāya

Lines per Side

24

Folios in Bundle

9

Width

21 cm

Length

33 cm

Bundle No.

T0607

Miscellaneous Notes

This transcript is copied from a MS belonging to the Adyar Library, Madras, No. PM 2387 (8 - 0 - 14). This transmits madhvamāhātmaya from brahmāṇḍapurāṇa, madhvamāhātmyapratipādana from skanda, madhvastotra and aṣṭottara from pa~carātrāgama

Text Contents

1.Page 1 - 3.prathamo'dhyāyaḥ.
2.Page 3 - 6.dvitīyo'dhyāyaḥ.
3.Page 6 - 7.madhvamāhātmyapratipādanam (skanda - uttarakāṇḍa - prathamo'dhyāya).
4.Page 8 - 9.haṃsabrahmasamvāda (pañcarātrāgama - ekonatriṃśo'dhyāya).
5.Page 9.madhvāṣṭottaraśatasaṅgraha (pañcarātrāgame - triṃśo'dhyāyaḥ).
See more

Manuscript Beginning

Page - 1, l - 1; ॥ madhvamāhātmyam॥ । śrīvedavyāsāya namaḥ। śrīmadānandatīrtha gurubhyo namaḥ॥ om॥ śrīśaunakaḥ। śrutañca puṇyaṃ caritaṃ tīrthānāñcaiva sarvaśaḥ। kṣetrāṇāṃ bhuvi mukhyānāṃ caritaṃ paramādbhutam॥ vaiṣṇavāṇāṃ viśeṣeṇa māhātmyaṃ khalu mānada। idaṃ paraṃ vadāsmākaṃ bhuvi mukti pradāyakam॥

Manuscript Ending

Page - 9, l - 7; padmarāgāruṇalasan nakharāja virāji jagadgurum। paṭhe aṣṭaśataṃ nāmnāṃ sarvapāpaiḥ pramucyate। cāruprasannavadanaṃ cārutāmarasekṣaṇam। śrīmadhvaṃ saṃsmaranmartyo mahāpāpaiḥ pramucyate। iti śrīpāñcarātrāgame madhvāṣṭottaraśatasaṃgraho nāma triṃśodhyāyaḥ॥ । śrīkṛṣṇārpaṇam astu। ādau catuḥ pādatalapradeśe dvau nābhideśe mukha ekavāram। sarvāṃgadeśe khalu saptavāra mārārtikaṃ prājñā janāḥ prakuryuḥ॥ nivedanātpūrvameva prakuryuḥ dvisaptavāraṃ prājñajanāḥ hareḥ kramāt। trivāramevottarataḥ prakuryurārārtikaṃ mukhavakṣaḥ padeṣu॥

Catalog Entry Status

Complete

Key

transcripts_001269

Reuse

License

Cite as

Madhvamāhātmya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373854