Aṃśumattantra - Śaṅkhābhiṣekavidhi

Metadata

Bundle No.

T0613

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001283

License

Type

Manuscript

Manuscript No.

T0613d

Title Alternate Script

अंशुमत्तन्त्र - शङ्खाभिषेकविधि

Uniform Title

Aṃśumat

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

14 - 19

Lines per Side

23

Folios in Bundle

22+1=23

Width

21 cm

Length

33 cm

Bundle No.

T0613

Miscellaneous Notes

This transcript has been copied from a MS belonging to the Adyar Library, Madras, No. 70605

Manuscript Beginning

Page - 14, l - 19; pañcagavyavidhiṃ vakṣye śṛṇutvaṃ tatprabhañjanam । ayane viṣuve caiva grahaṇe candrasūryayoḥ॥ anyapuṇyadine caiva nitye naimittikepi ca। prāyaścitte ca janmarkṣe snāpayetpañcagavyakaiḥ॥ śaṅkhābhiṣecanaṃ vakṣe śruyatāṃ ravisattamā। āyuśrīmṛtyujayadāṃ vyādhināśaṃ ripukṣayam॥

Manuscript Ending

Page - 19, l - 1; śaktibījaśca vardhanyā piṇḍikā cañca vinyaset। kumbhodaiḥ snāpayolliṅgaṃ vardhanyādbhistupiṇḍikām॥ anantādi śikhaṇḍāntāt kumbhādbhiścaiva vinyaset। mantrapuṣpaṃ tato datvā mantrāṇāntu nivedayet॥ evaṃ krameṇa vidhvat sandhyāśeṣaṃ samācaret। evaṃ ya.j kurute martyaḥ sa puṇyāṅgatimāpnuyāt॥ ityaṃśuma . tantre śaṅkhābhiṣekavidhipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001283

Reuse

License

Cite as

Aṃśumattantra - Śaṅkhābhiṣekavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373868