Pradoṣanirṇaya
Manuscript No.
T0615c
Title Alternate Script
प्रदोषनिर्णय
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
8
Folio Range of Text
13 - 20
Lines per Side
20
Folios in Bundle
25+1=26
Width
21 cm
Length
33 cm
Bundle No.
T0615
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0615a
Manuscript Beginning
Page - 13, l - 14; pradoṣanirṇaya॥ atha samasta śivāgamasmṛtipūrāṇādīn avalokya māhāpradoṣakālanirṇayaḥ vaktukāmaḥ tatrādau pradoṣanirupaṇamāha--- prārambha doṣayā rātrau pradoṣaḥ । tathāmarakośaṭīkā savisvakaraḥ। pradoṣadvayaṃ rātryupakrame duṣapatye mūddhanyaṣu pacādi āpaḥ prārambhaḥ doṣāyāḥ pradoṣaḥ prādisamāsaḥ। ekavibhakti dvāpūrvanipāta ityupasarjana saṃjñā॥
Manuscript Ending
Page - 20, l - 16; astārpūrva trayodaśyāmevaṃ gauṇavakāle pradoṣapūjaṃ kartavyam। nyāyatīvacanācca yathā sāvakāśayormadhye niravakāśo 'vadhibalavāniti nyāyena tadā stamanātpūrvatrayodaśyāṃ eva pradoṣatvamasti। tathācintyāgame - śivarātrau padoṣaścet tatpūjā pūrvamācaret। raverastaṃ samārabhya praharārddhe tu nityakaṃ paścādalaṃ samārabhya catuyamiṃ samācaret॥
Catalog Entry Status
Complete
Key
transcripts_001288
Reuse
License
Cite as
Pradoṣanirṇaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373873