Devatādhyānāni

Metadata

Bundle No.

T0623

Subject

Śaiva, Vivāha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001303

License

Type

Manuscript

Manuscript No.

T0623b

Title Alternate Script

देवताध्यानानि

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

256 - 265

Lines per Side

20

Folios in Bundle

275+4=278

Width

21 cm

Length

33 cm

Bundle No.

T0623

Other Texts in Bundle

Miscellaneous Notes

For general information, see notes on T 0623a. This gives many dhyāna-s for various gods and goddesses

Text Contents

1.Page 256.vighneśvaradhyānam.
2.Page 256.subrahmaṇyadhyānam.
3.Page 256 - 257.devasenādhyānam.
4.Page 257.vallīdhyānam.
5.Page 257.sadāśivadhyānam.
6.Page 258.devīdhyānam.
7.Page 258.dakṣiṇāmūrtidhyānam.
8.Page 259.somāskandadhyānam.
9.Page 259.skandadhyānam.
10.Page 259.īśvarīdhyānam.
11.Page 260.svatantradevīdhyānam.
12.Page 260.candraśekharadhyānam.
13.Page 260.candraśekharaśaktidhyānam.
14.Page 260 - 261.subrahmaṇyadhyānam.
15.Page 261.daṇḍapāṇidhyānam.
16.Page 261.naṭeśadhyānam.
17.Page 262.śivakāmīdhyānam.
18.Page 262.bhadrapīṭhadhyānam.
19.Page 262.sundaramūrtidhyānam.
20.Page 263.kṣetrapāladhyānam.
21.Page 263.sūryadhyānam.
22.Page 263.astrarājadhyānam.
23.Page 263 - 264.pāśupatāstradhyānam.
24.Page 264.sthitivṛṣabhadhyānam.
25.Page 264.mokṣavṛṣabhadhyānam.
26.Page 264 - 265.caṇḍeśvaradhyānam.
27.Page 265.utsavacaṇḍeśvaradhyānam.
See more

Manuscript Beginning

Page - 256, l - 8; vighneśvaradhyānam। lambodaraṃ śyāmatanuṃ gaṇeśaṃ kuṭhāramakṣasrajamūrdhvagābhyām। salaḍḍukaṃ dantamadhaḥ karābhyāṃ vāmetarābhyāṃ ca dadhānamīḍe॥ subrahmaṇyadhyānam। ṣaḍvaktraṃ śikhivāhanaṃ trinayanaṃ citra prabhālaṅkṛtam। vajraṃ śaktimatha triśūlamabhayaṃ kheṭaṃ dhanuścakrakam॥ pāśaṃ kukkuṭamaṃkuśaṃ ca varadaṃ dorbhirdadhānaṃ sadā। dhyāye dīptita saṃcitaṃ śivasutaṃ skandaṃ surārādhitam॥

Manuscript Ending

Page - 265, l - 1; dvipādaṃ vastrasaṃyuktaṃ sarvābharaṇasaṃyutam। jaṭāmakuṭasaṃyuktaṃ caṇḍarūpamiti smṛtam। utsavacaṇḍeśvaradhyānaṃ। śrīkundalīmakuṭadṛgvayasaumyavaktraṃ karṇadvaye makarakuṇḍalayajñasūtram। hastāñjalivijayasayyasabāhuṭaṅkaṃ caṇḍeśvarapādāmbujam ānatosmyaham॥ astradeva dhyānaṃ triśūlaṃ vṛṣabhāgre tu astra + dhyātvā mantreṇa pūjayet॥

Catalog Entry Status

Complete

Key

transcripts_001303

Reuse

License

Cite as

Devatādhyānāni, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373888