Devatādhyānāni
Manuscript No.
T0630b
Title Alternate Script
देवताध्यानानि
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
8
Folio Range of Text
2 - 8, 10
Lines per Side
20
Folios in Bundle
10+2=12
Width
21 cm
Length
33 cm
Bundle No.
T0630
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0630a. This text deals with various dhyāna-s pertaining to different gods
Text Contents
1.Page 2.gaṇeśadhyānam.
2.Page 2.dakṣiṇāmūrtidhyānam.
3.Page 3.dakṣiṇāmūrtistutiḥ.
4.Page 3.viṣṇudhyānam.
5.Page 3.brahmadhyānam.
6.Page 3.durgādhyānam.
7.Page 3 - 4.adhikāranandidhyānam.
8.Page 4.kṣetrapāladhyānam.
9.Page 4.liṅgodbhavadhyānam.
10.Page 4.gaurīdhyānam.
11.Page 4 - 5.sabhāpatidhyānam.
12.Page 5.śivakāmīdhyānam.
13.Page 5.vātapuranāyakadhyānam.
14.Page 5.sundaradhyānam.
15.Page 5 - 6.sambandhadhyānam.
16.Page 6.appardhyānam.
17.Page 6.subrahmaṇyadhyānam.
18.Page 6.devasenādhyānam.
19.Page 6 - 7.vallīśvarīdhyānam.
20.Page 7.bhikṣāṭanadhyānam.
21.Page 7.somāskandadhyānam.
22.Page 7.manonmanidhyānam.
23.Page 7 - 8.śikhivāhanadhyānam.
24.Page 8.devībalipīṭhadhyānam.
25.Page 8.ghaṭadīpadhyānam.
26.Page 10.vighneśvaradhyānam.
See more
Manuscript Beginning
Page - 2, l - 14; pāśāṅkuśāpūpakuṭhāradanta pañcatkarākṣaṃ galatāṅgulīkam। prītaprabhaṃ kalpataroruhastaṃ bhajāmi nṛttaikapadaṃ gaṇeśam॥ [2] sphaṭikarajatavarṇaṃ mauktikāmaṣṭamālām। amṛtakalaśavidyāṃ jñānamudrāṃ karāgraiḥ। dadhati mṛgasadṛkṣaṃ candracūḍaṃ triṇetram। vidhṛtivividhabhūṣyaṃ dakṣiṇāmūrtimīśam॥
Manuscript Ending
Page - 10, l - 11; vande hastimukhaṃ sudantimabhayaṃ kaṇṭhārdra hastāṅguliṃ vande nṛttasuhāraśobhitamaṇiṃ kaṅkaṇyaśabdāravam। vandehāmbu sunālikera kadalīikṣūṃśca bhakṣyapriyaṃ vande pārvati śaṅkarapriyasutaṃ māṃ pātu vighneśvaraḥ॥ ॥ samāptoyaṃ granthaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001320
Reuse
License
Cite as
Devatādhyānāni,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373905