Vātulaśuddhāgama
Manuscript No.
T0632a
Title Alternate Script
वातुलशुद्धागम
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
55
Folio Range of Text
1 - 55
No. of Divisions in Text
10
Range of Divisions in Text
1 - 10
Title of Divisions in Text
paṭala
Lines per Side
26
Folios in Bundle
132+8=140
Width
21 cm
Length
33 cm
Bundle No.
T0632
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 67158 (20. E. 28). There are 8 extra pages at the beginning which record the contents of the texts
Text Contents
1.Page 1 - 11.tattvabhedapaṭala.
2.Page 12 - 17.varṇabhedavidhi.
3.Page 17 - 20.cakrabhedavidhi.
4.Page 20 - 24.vargabhedapaṭala.
5.Page 24 - 31.mantrabhedapaṭala.
6.Page 31 - 33.praṇavabhedapaṭala.
7.Page 34 - 39.brahmabhedapaṭala.
8.Page 39 - 44.aṅgabhedapaṭala.
9.Page 45 - 50.mantrajātavidhi.
10.Page 50 - 55.mantrakīlapaṭala.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ vātulaśuddham॥ vande śaṅkaramāptamādvimamalaṃ tejonidhiṃ śaśvataṃ bindukṣobhakaraṃ parātparataraṃ nādātmakaṃ bījitam। sarvāntastham anekalokajanakaṃ somaṃ jagatprerakaṃ liṅgasthaṃ bahumantramantritamahālaiṃgyaṃ layākhyaṃ dhruvam॥ kailāsaśikhare ramye nānāratnopaśobhite। nānādrumalatākīrṇe nānāpuṣpopaśobhite। tatra siṃhāsanāsīnaṃ śrīkaraṃ tridaśeśvaram। puṇyacaraṇau tasya skando vacanamabravīt॥
Manuscript Ending
Page - 54, l - 17; vratasya tu kriyālope niyamasya vilopane। gāyatryāṣṭaśatenaiva viśuddhimadhigacchati। sāmānyaṃ miśrakañcaiva śuddhaṃ vīraṃ caturvidham। tata - hi samāsena tava proktaṃ ṣaḍānana। tatvādikīlakāntānāṃ paṭalānāṃ daśakramāt। śaivaṃ śuddhākhya tantrasya kathitastava suvrata॥ iti śrīvātulatantre śuddhākhye sahasragranthi saṃhitāyāṃ - - - kīlapaṭalo daśamaḥ॥ ye sarvaśaivādhika vīraśaivāḥ varaṃ vidhijñā suvīramārtre। pravartayantyadvaya bhakti bhakti yogāstebhyo namo viśve pavitrakṛdbhyaḥ॥ yadā mantraṃ samuttarya na tyajeddehamandire। ya ... ca liṅgaṃ ca melanaṃ prāṇaliṅginām। vāṇī mamānananilaye tvāṃ vande mā kuruṣva paranindām। tyaja sarvalokavartāṃ bhajasantata oṃ namaś śivāya॥ iti। śrī-asaṅkhyātapramatagaṇebhyoḥ namaḥ। ॥śrīgurubhyo namaḥ॥ ॥ samāptam॥
BIbliography
1/ Printed under the title: Vātulaśuddhākhyaṃ Tantram, ed. Vrajavallabha Dvivedi, pub. śaivabhāratī śodhapratiṣṭānam, Vāraṇasī. 2/ Printed under the title: vātulaśuddhāgamaḥ: Kannaḍa Anuvādasahita, ed. Hec. Pi. Malledevaru; co/ed. AAr. Rāmaśāstrī, Hec. Ke. Siddhagaṅagaiāha En. Es. Veṅkaṭanāthācāra, pub. prācyavidyā saṃśodhanālaya, Maisūru Viśvavidyālaya, Maisūru, 1988
Catalog Entry Status
Complete
Key
transcripts_001322
Reuse
License
Cite as
Vātulaśuddhāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373907