Vātulaśuddhāgama

Metadata

Bundle No.

T0632

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001322

License

Type

Manuscript

Manuscript No.

T0632a

Title Alternate Script

वातुलशुद्धागम

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

55

Folio Range of Text

1 - 55

No. of Divisions in Text

10

Range of Divisions in Text

1 - 10

Title of Divisions in Text

paṭala

Lines per Side

26

Folios in Bundle

132+8=140

Width

21 cm

Length

33 cm

Bundle No.

T0632

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 67158 (20. E. 28). There are 8 extra pages at the beginning which record the contents of the texts

Text Contents

1.Page 1 - 11.tattvabhedapaṭala.
2.Page 12 - 17.varṇabhedavidhi.
3.Page 17 - 20.cakrabhedavidhi.
4.Page 20 - 24.vargabhedapaṭala.
5.Page 24 - 31.mantrabhedapaṭala.
6.Page 31 - 33.praṇavabhedapaṭala.
7.Page 34 - 39.brahmabhedapaṭala.
8.Page 39 - 44.aṅgabhedapaṭala.
9.Page 45 - 50.mantrajātavidhi.
10.Page 50 - 55.mantrakīlapaṭala.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ vātulaśuddham॥ vande śaṅkaramāptamādvimamalaṃ tejonidhiṃ śaśvataṃ bindukṣobhakaraṃ parātparataraṃ nādātmakaṃ bījitam। sarvāntastham anekalokajanakaṃ somaṃ jagatprerakaṃ liṅgasthaṃ bahumantramantritamahālaiṃgyaṃ layākhyaṃ dhruvam॥ kailāsaśikhare ramye nānāratnopaśobhite। nānādrumalatākīrṇe nānāpuṣpopaśobhite। tatra siṃhāsanāsīnaṃ śrīkaraṃ tridaśeśvaram। puṇyacaraṇau tasya skando vacanamabravīt॥

Manuscript Ending

Page - 54, l - 17; vratasya tu kriyālope niyamasya vilopane। gāyatryāṣṭaśatenaiva viśuddhimadhigacchati। sāmānyaṃ miśrakañcaiva śuddhaṃ vīraṃ caturvidham। tata - hi samāsena tava proktaṃ ṣaḍānana। tatvādikīlakāntānāṃ paṭalānāṃ daśakramāt। śaivaṃ śuddhākhya tantrasya kathitastava suvrata॥ iti śrīvātulatantre śuddhākhye sahasragranthi saṃhitāyāṃ - - - kīlapaṭalo daśamaḥ॥ ye sarvaśaivādhika vīraśaivāḥ varaṃ vidhijñā suvīramārtre। pravartayantyadvaya bhakti bhakti yogāstebhyo namo viśve pavitrakṛdbhyaḥ॥ yadā mantraṃ samuttarya na tyajeddehamandire। ya ... ca liṅgaṃ ca melanaṃ prāṇaliṅginām। vāṇī mamānananilaye tvāṃ vande mā kuruṣva paranindām। tyaja sarvalokavartāṃ bhajasantata oṃ namaś śivāya॥ iti। śrī-asaṅkhyātapramatagaṇebhyoḥ namaḥ। ॥śrīgurubhyo namaḥ॥ ॥ samāptam॥

BIbliography

1/ Printed under the title: Vātulaśuddhākhyaṃ Tantram, ed. Vrajavallabha Dvivedi, pub. śaivabhāratī śodhapratiṣṭānam, Vāraṇasī. 2/ Printed under the title: vātulaśuddhāgamaḥ: Kannaḍa Anuvādasahita, ed. Hec. Pi. Malledevaru; co/ed. AAr. Rāmaśāstrī, Hec. Ke. Siddhagaṅagaiāha En. Es. Veṅkaṭanāthācāra, pub. prācyavidyā saṃśodhanālaya, Maisūru Viśvavidyālaya, Maisūru, 1988

Catalog Entry Status

Complete

Key

transcripts_001322

Reuse

License

Cite as

Vātulaśuddhāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373907