Mahābhāṣyapradīpavivaraṇa

Metadata

Bundle No.

T0633A
T0633B

Subject

Vyākaraṇa, Mahābhāṣya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001324

License

Type

Manuscript

Manuscript No.

T0633A
T0633B

Title Alternate Script

महाभाष्यप्रदीपविवरण

Author of Text

Nārāyaṇabhaṭṭa

Author of Text Alternate Script

नारायणभट्ट

Subject Description

Language

Script

Commentary

Nārāyaṇīya

Commentary Alternate Script

नारायणीय

Date of Manuscript

17/01/1975

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

1247

Folio Range of Text

1 - 1247

No. of Divisions in Text

6

Range of Divisions in Text

3 - 8

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

1247+1=1248

Width

21 cm

Length

33 cm

Bundle No.

T0633A
T0633B

Miscellaneous Notes

Copied from a MS belonging to V V R I, Hoshiyarpur, No. 4424. This text has been copied in two bundles, namely: T 0633(I), pp.1 - 585 and T 0633(II), pp. 586 - 1247. The bundle T 0633(I) starts from tṛtīyādhyāya, prathamapāda and prathamāhnika and ends with pañcamādhyāya, caturthapāda and prathamāhnika. The bundle T 0633(II) starts from ṣaṣṭhādyāya, prathamapāda and prathamāhnika, and ends in aṣṭamodhyāya, caturthapāda and prathamāhnika. There is an extra page at the beginning which records a note in Sanskrit which reads: " mahābhāṣyapradīpavivaraṇam - nārāyaṇīyam
nārāyaṇabhaṭṭa kṛta mahābhāṣyapradīpavivaraṇametad hośiyārpur viśveśvarānanda-vaidika-śodha-saṃsthānata ānītāttālaptrakośāt phreñca-bhāratīyasaṃskṛtisamālocanakendrasambandhibhiḥ saṃskṛtapaṇḍitaiḥ kaiścannāgarīlipyāṃ pratilipīkṛtam
mātṛkāyāḥ saṃkhyā 4424 bhavati
santyasyāṃ 297 tālapatrāṇi yeṣu pratipuṭaṃ daśa paṅktayaḥ prāyo granthalipyāṃ sthaladvaye ca malayālalipyāṃ viṣayā likhitā vartante
mātṛkāyā dairghyaṃ pariṇāhaśca krameṇa 53 X 5 cm bhavataḥ
mātṛkāyāṃ 34 pratrātprabhṛti 60 patraparyantaṃ lekhakasya śailī spaṣṭatarā
madhye madhye bāhulyena tālapatrāṇi bhagnāni krimibhakṣitāni ca bhavanti yena viṣayānusyūterbhaṅgastatra tatra dṛśyate
ganthārambhe tālapatraṃ bhagnamante tu nigamanapūrvakaṃ parisamāptimupaiti tṛtīyadhyāyātprabhṛtyaṣṭamādhyāyaparyantaṃ tālapatrakośe'sminvartate

Manuscript Beginning

Part - 1, Page - 1, l - 1; ......... paratvasyopapattiṃ vaktuṃ pañcamīnirdiṣṭāccetyuktamityāha। pañcamīnirdeśa iti dikcchabdādhyāhāreṇa pañcamīvijñānāt nāsti kaściditi yathā ṣaṣṭhī nirdeśe paratvasya virodhaḥ na tathā pañcamīnirdeśa - - - sarvatra pratyayavidhāna anupapattiś codyate kiṃ tarhi prakṛtatvāt ṣaṣṭhī nirdeśeṣvitityāha। ṣaṣṭhīti।

Manuscript Ending

Part - 2, Page - 1246, l - 15; padakramābhyāṃ sahitāṃ sāṅgāṃ bahvṛcasaṃhitām। catvariṃśaṃ brāhmaṇaṃ ca traiṃśaṃ ca sarahasyakam॥ ya'smabhyaṃ vitarantisma śabdaśāstraṃ viśeṣataḥ। anyacca tebhyaḥ sarvebhyo deśikebhyo namo namaḥ॥ mahāvihārapataye bhajatāṃ kalpaśākhine। narasiṃhātmane lakṣmīnāthāya haraye namaḥ॥ vallabhagrāmavāstavyam āśramācāradarśakam। bhūsurāṇāṃ hitakaraṃ vande maddaivataṃ harim। śrīgurubhyo namaḥ। om॥

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_001324

Reuse

License

Cite as

Mahābhāṣyapradīpavivaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373909