Mahābhāṣyapradīpavivaraṇa
Access PDF
Manuscript No.
T0633A
T0633B
Title Alternate Script
महाभाष्यप्रदीपविवरण
Subject Description
Language
Script
Commentary Alternate Script
नारायणीय
Date of Manuscript
17/01/1975
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
1247
Folio Range of Text
1 - 1247
No. of Divisions in Text
6
Range of Divisions in Text
3 - 8
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
1247+1=1248
Width
21 cm
Length
33 cm
Bundle No.
T0633A
T0633B
Miscellaneous Notes
Copied from a MS belonging to V V R I, Hoshiyarpur, No. 4424. This text has been copied in two bundles, namely: T 0633(I), pp.1 - 585 and T 0633(II), pp. 586 - 1247. The bundle T 0633(I) starts from tṛtīyādhyāya, prathamapāda and prathamāhnika and ends with pañcamādhyāya, caturthapāda and prathamāhnika. The bundle T 0633(II) starts from ṣaṣṭhādyāya, prathamapāda and prathamāhnika, and ends in aṣṭamodhyāya, caturthapāda and prathamāhnika. There is an extra page at the beginning which records a note in Sanskrit which reads: " mahābhāṣyapradīpavivaraṇam - nārāyaṇīyam
nārāyaṇabhaṭṭa kṛta mahābhāṣyapradīpavivaraṇametad hośiyārpur viśveśvarānanda-vaidika-śodha-saṃsthānata ānītāttālaptrakośāt phreñca-bhāratīyasaṃskṛtisamālocanakendrasambandhibhiḥ saṃskṛtapaṇḍitaiḥ kaiścannāgarīlipyāṃ pratilipīkṛtam
mātṛkāyāḥ saṃkhyā 4424 bhavati
santyasyāṃ 297 tālapatrāṇi yeṣu pratipuṭaṃ daśa paṅktayaḥ prāyo granthalipyāṃ sthaladvaye ca malayālalipyāṃ viṣayā likhitā vartante
mātṛkāyā dairghyaṃ pariṇāhaśca krameṇa 53 X 5 cm bhavataḥ
mātṛkāyāṃ 34 pratrātprabhṛti 60 patraparyantaṃ lekhakasya śailī spaṣṭatarā
madhye madhye bāhulyena tālapatrāṇi bhagnāni krimibhakṣitāni ca bhavanti yena viṣayānusyūterbhaṅgastatra tatra dṛśyate
ganthārambhe tālapatraṃ bhagnamante tu nigamanapūrvakaṃ parisamāptimupaiti tṛtīyadhyāyātprabhṛtyaṣṭamādhyāyaparyantaṃ tālapatrakośe'sminvartate
Manuscript Beginning
Part - 1, Page - 1, l - 1; ......... paratvasyopapattiṃ vaktuṃ pañcamīnirdiṣṭāccetyuktamityāha। pañcamīnirdeśa iti dikcchabdādhyāhāreṇa pañcamīvijñānāt nāsti kaściditi yathā ṣaṣṭhī nirdeśe paratvasya virodhaḥ na tathā pañcamīnirdeśa - - - sarvatra pratyayavidhāna anupapattiś codyate kiṃ tarhi prakṛtatvāt ṣaṣṭhī nirdeśeṣvitityāha। ṣaṣṭhīti।
Manuscript Ending
Part - 2, Page - 1246, l - 15; padakramābhyāṃ sahitāṃ sāṅgāṃ bahvṛcasaṃhitām। catvariṃśaṃ brāhmaṇaṃ ca traiṃśaṃ ca sarahasyakam॥ ya'smabhyaṃ vitarantisma śabdaśāstraṃ viśeṣataḥ। anyacca tebhyaḥ sarvebhyo deśikebhyo namo namaḥ॥ mahāvihārapataye bhajatāṃ kalpaśākhine। narasiṃhātmane lakṣmīnāthāya haraye namaḥ॥ vallabhagrāmavāstavyam āśramācāradarśakam। bhūsurāṇāṃ hitakaraṃ vande maddaivataṃ harim। śrīgurubhyo namaḥ। om॥
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_001324
Reuse
License
Cite as
Mahābhāṣyapradīpavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373909
Commentary