Nārāyaṇapadabhūṣaṇa

Metadata

Bundle No.

T0634

Subject

Kāvya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001325

License

Type

Manuscript

Manuscript No.

T0634

Title Alternate Script

नारायणपदभूषण

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

61

Folio Range of Text

1 - 61

Lines per Side

20

Folios in Bundle

61+1=62

Width

21 cm

Length

33 cm

Bundle No.

T0634

Miscellaneous Notes

Transcripts T 0634, T 0635, T 0636, T 0637, T 0638 and T 0639 are kept in one bundle. There is an extra page at the beginning which records the contents of the bundle. This transcript is copied from a MS belonging to the GOML, Madras, No. 4153. The beginning page (p.1) records the title of this text

Manuscript Beginning

Page - 2, l - 1; ॥ nārāyaṇapada bhūṣaṇam॥ iti ca prāgupapāditam। tathā ca pṛthivyuddhāraṇārthaṃ vārāharūpa parigrahasya vaiṣṇavatva prasiddheḥ dṛṣṭvā daṃṣṭrāgretyādi samanantara grantha granthasaṃdarbhasya toyāntāṃ sa mahīm ityādi viṣṇupurāṇopabṛṃhaṇasya uddhṛtāsi varāheṇeti śṛtyantarasya tattve bhaveneveti varāhavacanasya ca na virodhaḥ। sarvasyāpyasya vyūhavyūhavator abhedopacāram abhipretya viriñcādhiṣṭhita vaiṣṇavarūpam abhipretya vā pravṛttatvāt।

Manuscript Ending

Page - 61, l - 15; upasargādabahulamiti sūtradvayaṃ vikalpārthamityaviśiṣṭam। na kiñcidapi sūtraṃ vyartham। nanvenavami agnimārutam ityādau devatā dvandve cetyubhayapada vṛddhir na syāt। tatrottarapadatve ceti vārtika pravṛtyottara - - -

Catalog Entry Status

Complete

Key

transcripts_001325

Reuse

License

Cite as

Nārāyaṇapadabhūṣaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373910