Nārāyaṇapadanirvacana
Manuscript No.
T0635
Title Alternate Script
नारायणपदनिर्वचन
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
10
Folio Range of Text
1 - 10
Lines per Side
24
Folios in Bundle
10
Width
21 cm
Length
33 cm
Bundle No.
T0635
Miscellaneous Notes
For general information, see notes on T 0634. Copied from a MS belonging to the GOML, Madras, No. D 5084. The beginning page (p.1) records the title of the texts
Manuscript Beginning
Page - 2, l - 1; ॥ nārāyaṇapadanirvacanam॥ śrīrastu - śiṣyagovinda hṛtpadma bhāskaraṃ karuṇākaram। sūryagrya vandya pādābjaṃ naumi pāpayasūriṇam॥ kāryataḥ rudrarūpeṇa dharmākhya ṛṣirūpeṇa vā caturmukhasya putratvān matsya siṃhāvatāra bhūtatvācca rāyaṇaḥ। setubandhanakāle rāyaṇassamudraḥ tadvirodhī śrīrāmaḥ।
Manuscript Ending
Page - 10, l - 2; rudraḥ pracaṇḍe phālākṣe nirduḥkhe jñāni sūryayoḥ॥ iti nānārthaśabdaratne॥ santyanyāni bahūni granthavistarabhayān na likhitāni॥ tasmāt saṅkoca tathaiva kośavṛddhir uktānīti vicāryānuktam anyatogrāhyameva। ayaṃ koca likhane sarvajño bhavitumarhati॥ tasmātsarveṣāṃ kośānāṃ prāmāṇyameveti grāhyam॥
Catalog Entry Status
Complete
Key
transcripts_001326
Reuse
License
Cite as
Nārāyaṇapadanirvacana,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373911