Navarātripūjāvidhi
Manuscript No.
T0636
Title Alternate Script
नवरात्रिपूजाविधि
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
16
Folio Range of Text
1 - 16
Lines per Side
24
Folios in Bundle
16
Width
21 cm
Length
33 cm
Bundle No.
T0636
Miscellaneous Notes
For general information, see notes on T 0634. Copied from a MS belonging to the GOML, Madras, No. D 5667. The beginning page (p.1) records the title of the text
Manuscript Beginning
Page - 2, l - 1; ॥ navarātripūjāvidhānam॥ śrīgaṇeśāya namaḥ। tripurasundaryai namaḥ॥ navarātranirṇayaḥ। tatra viśvarūpanibandhe - kalaśasthāpanaṃ kuryān nandāyāmā viśvine site। pūjayed bhaktibhāvena caṇḍikāṃ bhaktavatsalām। iti nandāpratipat। sā ca paraviddhā grāhyā। tathā ca devī purāṇe devīvacanam - sācāśvayuja māse syāt pratipadbhadrayānvitā। śuddhāmamārcanaṃ tasyāṃ śatayajñaphala pradam॥
Manuscript Ending
Page - 15, l - 19; atha homadravyāṇyucyante - haladīkadalīphalam। pūgīphalam। tāmbūladalam। madhupuṣpam। mahisākṣī। śatapatra puṣpam। patrajam। jaṭāmāṃsī। raktacandanam। takkolam। nāgakesaram। śrīgandhaḥ। kastūrī। karpūram। mālatīpuṣpam। kharjūram। uśīraḥ। sarvāṇi dravyāṇi melayitvā homaḥ। tata āyudhapūjā। iti navarātrapūjāvidhiḥ। śrīsāmbaguru brahmārpaṇamastu। śrīnārāyaṇyai namaḥ॥ caṇḍikāyai namaḥ॥ śrīḥ śrīḥ śrīḥ॥
Catalog Entry Status
Complete
Key
transcripts_001327
Reuse
License
Cite as
Navarātripūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373912