Navarātripūjāvidhi

Metadata

Bundle No.

T0636

Subject

Śākta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001327

License

Type

Manuscript

Manuscript No.

T0636

Title Alternate Script

नवरात्रिपूजाविधि

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

16

Folio Range of Text

1 - 16

Lines per Side

24

Folios in Bundle

16

Width

21 cm

Length

33 cm

Bundle No.

T0636

Miscellaneous Notes

For general information, see notes on T 0634. Copied from a MS belonging to the GOML, Madras, No. D 5667. The beginning page (p.1) records the title of the text

Manuscript Beginning

Page - 2, l - 1; ॥ navarātripūjāvidhānam॥ śrīgaṇeśāya namaḥ। tripurasundaryai namaḥ॥ navarātranirṇayaḥ। tatra viśvarūpanibandhe - kalaśasthāpanaṃ kuryān nandāyāmā viśvine site। pūjayed bhaktibhāvena caṇḍikāṃ bhaktavatsalām। iti nandāpratipat। sā ca paraviddhā grāhyā। tathā ca devī purāṇe devīvacanam - sācāśvayuja māse syāt pratipadbhadrayānvitā। śuddhāmamārcanaṃ tasyāṃ śatayajñaphala pradam॥

Manuscript Ending

Page - 15, l - 19; atha homadravyāṇyucyante - haladīkadalīphalam। pūgīphalam। tāmbūladalam। madhupuṣpam। mahisākṣī। śatapatra puṣpam। patrajam। jaṭāmāṃsī। raktacandanam। takkolam। nāgakesaram। śrīgandhaḥ। kastūrī। karpūram। mālatīpuṣpam। kharjūram। uśīraḥ। sarvāṇi dravyāṇi melayitvā homaḥ। tata āyudhapūjā। iti navarātrapūjāvidhiḥ। śrīsāmbaguru brahmārpaṇamastu। śrīnārāyaṇyai namaḥ॥ caṇḍikāyai namaḥ॥ śrīḥ śrīḥ śrīḥ॥

Catalog Entry Status

Complete

Key

transcripts_001327

Reuse

License

Cite as

Navarātripūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373912