Pañcamaṇḍalārādhanavidhāna
Manuscript No.
T0641
Title Alternate Script
पञ्चमण्डलाराधनविधान
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
1975
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
[1] - [2]
Lines per Side
21
Folios in Bundle
2
Width
21 cm
Length
33 cm
Bundle No.
T0641
Miscellaneous Notes
Transcripts T 0640 to T 0645 are kept in one bundle. Copied from a MS belonging to the GOML, Madras, No. D 8764
Manuscript Beginning
Page - [1], l - 1; ॥ pañcamaṇḍalārādhana vidhānam॥ atha pañcamaṇḍalasthāpitadikpālārcanam - śrīmatsarvajanīnajainasavanapratyūhavidhvaṃsana prodbhūtāpratimaprabhāvavihitaprakhyātapūjāñcitān। svasvā tucchaparicchadān daśadiśām anyā pradhṛṣyāmi tān dikpālān jagadekapālanajinān dhīśādhvare vyāhvaye॥
Manuscript Ending
Page - [2]; l - 6; sakalasampatsampādaka tayā - hi ॥ āvāhanādi = t । itthaṃ sārasa = taṃ sarve'pi taddvārikā pūrṇāṃ = vo'rpaye॥ śilāsthāpanam॥ śilāṃ viśālāṃ lavaṇena viddhāṃ sūtreṇa baddhāṃ saguḍāṃ sa lopām bhogaugha puṣṭyai duritaughapiṣṭyai vedyāḥ parastādviniveśayāmi॥ oṃ sarvajanānanda kāriṇe saubhāgyavati tiṣṭasvāhā॥ svacchaiḥ phalairenāṃ śilāmarcaye॥ iti pañcamaṇḍalārādhanavidhānam॥
Catalog Entry Status
Complete
Key
transcripts_001332
Reuse
License
Cite as
Pañcamaṇḍalārādhanavidhāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373917