Dvātriṃśaddīkṣāprayoga

Metadata

Bundle No.

T0644

Subject

Śaiva, Śaivasiddhānta, Dīkṣā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001335

License

Type

Manuscript

Manuscript No.

T0644

Title Alternate Script

द्वात्रिंशद्दीक्षाप्रयोग

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

30

Folio Range of Text

1 - [30]

Lines per Side

24

Folios in Bundle

30

Width

21 cm

Length

33 cm

Bundle No.

T0644

Miscellaneous Notes

Transcripts T 0640 to T 0645 are kept in one bundle. Copied from a MS belonging to the GOML, Madras, No. D 5665. The beginning page (p.1) records the title of the text

Manuscript Beginning

Page - 2, l - 1; oṃ śivāyaparamagurave namaḥ। śrīmedhādakṣiṇāmūrtaye namaḥ। śrīdattātreyaparamagurave namaḥ। śrīmīnākṣyai namaḥ॥ śrīparāśaktyai namaḥ। śrīrāmajayam। ॥ dvātriṃśaddīkṣāprayogaḥ॥ oṃ tadeva galagnaṃ sudinaṃ tadeva tārābalaṃ candrabalaṃ tadeva vidyābalaṃ daivabalaṃ tadeva lakṣmīpateteṃghriyugaṃ smarāmi॥ sumukhaścaikadantaśca kapilo gajakarṇikaḥ। lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ॥

Manuscript Ending

Page - [30], l - 16; śuddhavidyāmbāmantra - asya śrīśuddha vidyāmbā mahāmantrasya karmavipāka sadāśiva ṛṣiḥ। gāyatrīcchandaḥ। śuddhavidyā manonmanī devatā। oṃ bījam। īṃ śaktiḥ। auṃ kīlakam। śuddhavidyāmbā prasādasiddhyarthe jape viniyogaḥ। oṃ aṃguṣṭhaṃ। īṃ tarjanī। oṃ madhyamā। oṃ anāmikā। īṃ kaniṣṭhikā। oṃ karatala। evaṃ hṛdayādinyāsaḥ। dhyānam - mahadamita nikāse mātṛkādivyarūpe sakalajana hṛdisthe sarvamantraprakāśe। mahadapi tava rūpaṃ cintayedyaḥ sa yukto bhagavati śubhavidye sundarī tvāṃ namāmi॥ manuḥ - oṃ aiṃ īṃ auṃ śuddhavidyāmbā śrī + mi। tataḥ bālāpaddhatimabhyarcya bālā mantraṃ prakāśayet॥

Catalog Entry Status

Complete

Key

transcripts_001335

Reuse

License

Cite as

Dvātriṃśaddīkṣāprayoga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373920