Dvātriṃśaddīkṣāprayoga
Manuscript No.
T0644
Title Alternate Script
द्वात्रिंशद्दीक्षाप्रयोग
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
30
Folio Range of Text
1 - [30]
Lines per Side
24
Folios in Bundle
30
Width
21 cm
Length
33 cm
Bundle No.
T0644
Miscellaneous Notes
Transcripts T 0640 to T 0645 are kept in one bundle. Copied from a MS belonging to the GOML, Madras, No. D 5665. The beginning page (p.1) records the title of the text
Manuscript Beginning
Page - 2, l - 1; oṃ śivāyaparamagurave namaḥ। śrīmedhādakṣiṇāmūrtaye namaḥ। śrīdattātreyaparamagurave namaḥ। śrīmīnākṣyai namaḥ॥ śrīparāśaktyai namaḥ। śrīrāmajayam। ॥ dvātriṃśaddīkṣāprayogaḥ॥ oṃ tadeva galagnaṃ sudinaṃ tadeva tārābalaṃ candrabalaṃ tadeva vidyābalaṃ daivabalaṃ tadeva lakṣmīpateteṃghriyugaṃ smarāmi॥ sumukhaścaikadantaśca kapilo gajakarṇikaḥ। lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ॥
Manuscript Ending
Page - [30], l - 16; śuddhavidyāmbāmantra - asya śrīśuddha vidyāmbā mahāmantrasya karmavipāka sadāśiva ṛṣiḥ। gāyatrīcchandaḥ। śuddhavidyā manonmanī devatā। oṃ bījam। īṃ śaktiḥ। auṃ kīlakam। śuddhavidyāmbā prasādasiddhyarthe jape viniyogaḥ। oṃ aṃguṣṭhaṃ। īṃ tarjanī। oṃ madhyamā। oṃ anāmikā। īṃ kaniṣṭhikā। oṃ karatala। evaṃ hṛdayādinyāsaḥ। dhyānam - mahadamita nikāse mātṛkādivyarūpe sakalajana hṛdisthe sarvamantraprakāśe। mahadapi tava rūpaṃ cintayedyaḥ sa yukto bhagavati śubhavidye sundarī tvāṃ namāmi॥ manuḥ - oṃ aiṃ īṃ auṃ śuddhavidyāmbā śrī + mi। tataḥ bālāpaddhatimabhyarcya bālā mantraṃ prakāśayet॥
Catalog Entry Status
Complete
Key
transcripts_001335
Reuse
License
Cite as
Dvātriṃśaddīkṣāprayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373920