Devīdīkṣāvidhāna

Metadata

Bundle No.

T0645

Subject

Śākta, Dīkṣā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001336

License

Type

Manuscript

Manuscript No.

T0645

Title Alternate Script

देवीदीक्षाविधान

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

1975

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

26

Folio Range of Text

1 - 26

No. of Divisions in Text

7

Range of Divisions in Text

1 - 7

Title of Divisions in Text

ullāsa

Lines per Side

24

Folios in Bundle

26

Width

21 cm

Length

33 cm

Bundle No.

T0645

Miscellaneous Notes

Transcripts T 0640 to T 0645 are kept in one bundle. Copied from a MS belonging to the GOML, Madras, No. D 5658. The colophon (p.26) reads: " ityurdvāmnāyamiśre anuttarabhyantararahasye īśvaraskandasamvāde pūrṇadīkṣāvidhānaṃ nāma saptamollāsaḥ

Manuscript Beginning

Page - 2, l - 1; ॥ devī dīkṣāvidhānam॥ atha dīkṣāvidhiṃ vakṣye śṛṇu śruti purassaram। bahirmātṛkayā pūrvam antarmātṛkayā tathā॥ ajapāmantra śuddhātmā bhūśuddhiḥ prokṣaṇādibhiḥ। śaivena paripakvaḥ syādatha vā divyamārgikaḥ॥ evaṃ prakāraṃ taṃ śiṣyaṃ pragṛheddeśikottamaḥ। kauladīkṣāmupakramya maṇṭape samalaṃkṛte॥

Manuscript Ending

Page - 25, l - 20; nityānanda svarūpāya nityakalyāṇa rūpiṇe। kulākula rahasyāya tasmai śrīgurave namaḥ। samayaṃ ca viśeṣaṃ ca dīpa tīrthāṃtameva ca। evaṃ dīkṣāvidhiṃ samyak sādhayet sādhakottamaḥ। saṃpūjakānāṃ paripālakānāṃ yatīndra yogīndra tapodhanānām। deśasya rāṣṭrasya kulasya rājñaḥ karotu śāntiṃ bhagavan kuleśaḥ॥ ॥ ityūrdhvāmnāyamiśre anuttarābhyaṃtara rahasye īśvara skanda saṃvāde pūrṇadīkṣā vidhānaṃ nāma saptamollāsaḥ॥ śrīḥ॥

Catalog Entry Status

Complete

Key

transcripts_001336

Reuse

License

Cite as

Devīdīkṣāvidhāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373921