Devīdīkṣāvidhāna
Manuscript No.
T0645
Title Alternate Script
देवीदीक्षाविधान
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
1975
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
26
Folio Range of Text
1 - 26
No. of Divisions in Text
7
Range of Divisions in Text
1 - 7
Title of Divisions in Text
ullāsa
Lines per Side
24
Folios in Bundle
26
Width
21 cm
Length
33 cm
Bundle No.
T0645
Miscellaneous Notes
Transcripts T 0640 to T 0645 are kept in one bundle. Copied from a MS belonging to the GOML, Madras, No. D 5658. The colophon (p.26) reads: " ityurdvāmnāyamiśre anuttarabhyantararahasye īśvaraskandasamvāde pūrṇadīkṣāvidhānaṃ nāma saptamollāsaḥ
Manuscript Beginning
Page - 2, l - 1; ॥ devī dīkṣāvidhānam॥ atha dīkṣāvidhiṃ vakṣye śṛṇu śruti purassaram। bahirmātṛkayā pūrvam antarmātṛkayā tathā॥ ajapāmantra śuddhātmā bhūśuddhiḥ prokṣaṇādibhiḥ। śaivena paripakvaḥ syādatha vā divyamārgikaḥ॥ evaṃ prakāraṃ taṃ śiṣyaṃ pragṛheddeśikottamaḥ। kauladīkṣāmupakramya maṇṭape samalaṃkṛte॥
Manuscript Ending
Page - 25, l - 20; nityānanda svarūpāya nityakalyāṇa rūpiṇe। kulākula rahasyāya tasmai śrīgurave namaḥ। samayaṃ ca viśeṣaṃ ca dīpa tīrthāṃtameva ca। evaṃ dīkṣāvidhiṃ samyak sādhayet sādhakottamaḥ। saṃpūjakānāṃ paripālakānāṃ yatīndra yogīndra tapodhanānām। deśasya rāṣṭrasya kulasya rājñaḥ karotu śāntiṃ bhagavan kuleśaḥ॥ ॥ ityūrdhvāmnāyamiśre anuttarābhyaṃtara rahasye īśvara skanda saṃvāde pūrṇadīkṣā vidhānaṃ nāma saptamollāsaḥ॥ śrīḥ॥
Catalog Entry Status
Complete
Key
transcripts_001336
Reuse
License
Cite as
Devīdīkṣāvidhāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373921