Kāraṇāgama - Vāstuhomavidhi

Metadata

Bundle No.

T0649

Subject

Śaiva, Śaivasiddhānta, Kriyā, Vāstu

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001342

License

Type

Manuscript

Manuscript No.

T0649b

Title Alternate Script

कारणागम - वास्तुहोमविधि

Uniform Title

Kāraṇa

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

45 - 47

No. of Divisions in Text

1

Range of Divisions in Text

20

Title of Divisions in Text

paṭala

Lines per Side

25

Folios in Bundle

123+1=124

Width

21 cm

Length

33 cm

Bundle No.

T0649

Miscellaneous Notes

This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 73837 (30. A. 25 )

Manuscript Beginning

Page - 45, l - 21; atha vakṣye viśeṣeṇa vāstuhomavidhi kramam। bālasthāne mahāsthāne pavitre cādhimaṇṭape॥ ..... paleṣṭa dhāre ca liṅgasthāpane tathā। prokṣaṇe garbhavinyāse sakalasthāpane'pi ca॥ maṇḍapasthāpane caiva nṛttarambhe viśeṣataḥ। vāstuhomaṃ prakurvita sarvasaṃcārasambhṛtam॥

Manuscript Ending

Page - 47, l - 17; prākārābhyantaraṃ sarvaṃ bhuvanaṃ yāgamaṇṭapam। paryāgnikaraṇaṃ kṛtvā vardhanyā srāvatoya yuk। ulkāṃ tyaktva tu tadbāhye snānaṃ kuryādvidhānataḥ। jalabhāṇusya toyaiśca sarvasya prokṣayedhṛdā। vāstuhomaṃ samākhyātaṃ sarvadoṣanikṛntanam। hotāraṃ pūjayettatra yathāśāstravidhānataḥ॥ iti kāraṇe pratiṣṭhatantre vāstuhomaḥ viṃśatipaṭalaḥ। ॥śubham astu॥

BIbliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

transcripts_001342

Reuse

License

Cite as

Kāraṇāgama - Vāstuhomavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373927