Kāraṇāgama - Vāstuhomavidhi
Manuscript No.
T0649b
Title Alternate Script
कारणागम - वास्तुहोमविधि
Uniform Title
Kāraṇa
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
45 - 47
No. of Divisions in Text
1
Range of Divisions in Text
20
Title of Divisions in Text
paṭala
Lines per Side
25
Folios in Bundle
123+1=124
Width
21 cm
Length
33 cm
Bundle No.
T0649
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 73837 (30. A. 25 )
Manuscript Beginning
Page - 45, l - 21; atha vakṣye viśeṣeṇa vāstuhomavidhi kramam। bālasthāne mahāsthāne pavitre cādhimaṇṭape॥ ..... paleṣṭa dhāre ca liṅgasthāpane tathā। prokṣaṇe garbhavinyāse sakalasthāpane'pi ca॥ maṇḍapasthāpane caiva nṛttarambhe viśeṣataḥ। vāstuhomaṃ prakurvita sarvasaṃcārasambhṛtam॥
Manuscript Ending
Page - 47, l - 17; prākārābhyantaraṃ sarvaṃ bhuvanaṃ yāgamaṇṭapam। paryāgnikaraṇaṃ kṛtvā vardhanyā srāvatoya yuk। ulkāṃ tyaktva tu tadbāhye snānaṃ kuryādvidhānataḥ। jalabhāṇusya toyaiśca sarvasya prokṣayedhṛdā। vāstuhomaṃ samākhyātaṃ sarvadoṣanikṛntanam। hotāraṃ pūjayettatra yathāśāstravidhānataḥ॥ iti kāraṇe pratiṣṭhatantre vāstuhomaḥ viṃśatipaṭalaḥ। ॥śubham astu॥
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_001342
Reuse
License
Cite as
Kāraṇāgama - Vāstuhomavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373927